SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ देवभइसरिविरइओ 3 कहारयण-15 कोसो॥ सामन्नगु-1 णाहिगारो। साशास्त्रश्रवजाणाधिकारे श्रीगुप्तकथानकम् १५॥ गयपुरे । दिहो य तत्थ भवियत्वयावसेण वीहीए उवविट्ठो समीवागयाकुसलो कुसलसिद्धी। ततो अविमरिसियजुत्ताऽजुत्तेण अंतोवियंभंतकोवानलेण अन्नस्स तिक्खग्गखग्गधेणुणा निदयं निहओ एसो, गओ य पंचत्तं । सिरिगुत्तो य पलायमाणो पाविओ आरक्खियपुरिसेहि, बद्धो समप्पिो कारणियाणं । पुच्छिओ सो विणासकारणं । जहावट्टियं सिट्ठमणेणं । कारणिएहिं भणियं-जह एवं तहावि विजंतम्मि नरिंदे नेयमग्गवियारणाए हुंतीए । सहसाकरणमजुत्तं सेसं पि हु किं पुण विणासो ? दोसाण संभवे वि हु अमोन्नविणासणं जणेऽणुचियं । सच्छंद चिय इहरा अमाणुसं जायइ जेयं पि ॥ २ ॥ जइ रे ! वेरी तुह एस होइ ता कीस अम्ह न कहेसि ? । सयमेव कुणसि दंडं एवं सइ दोसवंतो सि ॥३॥ आरोवियम्मि दोसे कारणियनरेहिं सो तओ वज्झो । अहिगारिणा निउत्तो तरुम्मि उलंबणविहीए ॥४॥ अह भयभरपकंपंतकाओ चालिओ आरक्खिगेहि, नीओ वज्झट्ठाणं, निबद्धा कंठदेसे निहुरा रज्जू । भणिओ य तेहिंआँसु रे ! सुदिहूं कुणसु जीवलोयं, सुमरसु इट्ठदेवयं, निद्दोसा इह अम्हे, तुह दुबिलसियाई चेव ऍत्थमवरज्झंति त्ति । तओ तं भयथरहरंतदेह किंकायचयवाउल उलंबिऊण साहिसाहाए गया सं ठाणं निउत्तपुरिसा । सो य कविणकंठपासयसंरुद्धसमीरप्पयारो गलनाडीनिविडावेदविहडियचक्खुवावारो १"पुरि । दि प्रती ॥ २ वीभ्याम् ॥ २ ततोऽविमृष्टयुकायुफेन अन्तर्विजम्भमाणकोपानलेन ।। ४ नयमार्गविचारणार्या भवन्त्याम् ॥ ५ जगद् ॥ ६ असु प्रती ॥ ७ एवम प्रती ॥ ८ भयकम्पमानदेई किंकर्तव्यताव्याकुलम् ॥ ॥११४॥ GAXHA**********#***#XNXHA ॥११४॥ ***06*XHAHAHAHAHAH अवि चला चलंतत्तुंगसिङ्गग्गलग्गामरमिहुणयकीलारामरम्मो सुमेरू । अवि मुयह मयंको हैववाहप्पवाह, किरह तिमिरपूरं नूण सूरो वि दूरं ॥१॥ अवि सुसइ समुद्दो लोर्लकल्लोलरोलाउलियमयर-मीणऽकतपेरंतभागी। न उण वयणमम्हं ता वियप्पं विमोत्तुं, कुणह जमिह जु किं खमं वोत्तुमनं? ॥२ ॥ इमं च तनिच्छयं सुणिऊण, सुकुमबुद्धीए वीमंसिऊण परोप्पर, जंपियं मंतीहिं-देव ! अवितहवयणो सत्थवाहो ता होयत्वमेत्थ मताइसामत्थेणं, न अन्नहा एस वइयरो एवं संभवइ, सुवंति य मंताइविहिणा दिवत्थंभणविहीओ असाहूर्ण पि, तद्देवथाउ वि कयाइ निरहिट्ठाणा भवंति ति, अत एवोच्यते-"दिव्यस्य दिव्या गति"रिति, ता एत्थ विसिट्ठमंतवाइणो समक्खं दिवगहणं जुञ्जइ ति ।। एत्यंतरे पायपणामपुवं विन पडिहारेण-देव! दुवारे कुसलसिद्धी नाम सिद्धमंतो असेसदेसपसिद्धो सिद्धसम्मपुरोहिएण तुम्ह दसणत्थं उवणीओ वह त्ति । रन्ना जंपियं-सिग्धं पवेसेसु । 'तह' ति पवेसिओ पडिहारेण एसो, दिनासीवाओ य चेडेंदिअनियडासणे आसीणो य, सायरं संभासितो रना । लैद्धावसरेहि य पुच्छिओ मंतीहिं-भो सिद्धमंत ! १गल प्रती । चलहुत्तुसशाप्रलानामरमिथुनककोडारामरम्पः ॥ २ 'मिद्गण प्रतौ ॥ ३ हव्यवाहः अग्निः ॥ ४ लोलकालोलरोलाकुलितमकरमीनाकान्तपर्यन्तभागः ॥ ५ यणमीणंकत प्रतौ ॥ ६ तं निच्छय सु प्रती ।। ७ श्रूयन्ते ॥ ८ "लबुद्धी प्रतौ ॥ ९ "हियण तुम्ह तुम्ह प्रतौ ॥ १० चेटदत्तनिकटासने ॥ ११ रचा प्रतौ ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy