SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ देवभखारिविरइओ कहारयणकोसो ॥ सामन्नगुणाहिगारो ॥१०६॥ देवद्रव्याधिकारे भ्रातृदयकथानकम् १४॥ पूयाय पयं गया य रायाईणं । नवरं 'दुपरिचया पयई ति नागदेवो न मुयइ दुदृसहावं । ततो विभजिऊण घरसारं दिनं मए एयस्स । अणिच्छतो विठ्ठाविओ विभिन्नमंदिरे । मित्रं ववहरिउमारद्धो य एसो। अनया य तनयरसामिणा बलभद्दाभिहाणराइणा संभूयमुणिसमीवे पवनसावगधम्मेण परमं जिणपक्खवायमुबहतेण कारावियं चेईहरं, दिनाई सासणनिबद्धाई गामाई, उवकप्पिया अने वि अदायविसेसा। 'सुइसमायार' ति परिभाविऊण | देवदविणरक्खण-वड्डणनिमित्तं अम्हे दो वि भायरो हाविया गोट्ठियपए । समपितो दवभंडारो समं कुंचिगाहिं । गाढरायवयणोवरोहेण य पडिवो अम्हेहिं । सैमयसत्थनिदंसियनाएण तब्बड्डण-रक्खण-उचियट्ठाणविणिओगाईहिं पयट्टा चिंतिउं । सरते य काले किं पि किलिट्ठकम्मवसओ तुच्छधुणीहूओ नागदेवो । 'सीयंता य पाणिणो पाएण निद्धम्मा हवंति' त्ति पारद्धो य एसो किं पि किं पि देवदत्वं पि उवभोत्तुं । वियाणिओ मए पनविओ य, जहा-भद्द ! एगत्थ सबपावं अनस्थ य देवदवपरिभोगो । तेणेस परिहरिजइ दूर कल्लाणकामेहि ॥ १ ॥ वरमुग्गविसं भुत्तं न देवदवं सुथेवमेतं पि । एगभवे हणइ विसं चेइयदछ पि भूरिभवे ॥ २ ॥ सेसाणं पावाणं विजइ कत्तो वि किं पि परिताणं । देवऽत्थभोगपावं अपरिचाणं परिवंयंति पंइजम्मरुद्ददारिहुवहुया दीहरे भवारने । देवत्थभोगनिरया [निरया]इगईसु वचंति ॥ ४ ॥ १ वि आदाय प्रतौ ॥ २ गाढराजवचनोपरोधेन ॥ ३ समयशास्त्रनिदर्शितन्यायेन तद्वर्धनरक्षणचितस्थानविनियोगादिभिः ॥ ४ "धणूह प्रतौ ॥ चयं प्रती । परिवदन्ति ॥ ६ प्रतिजन्मरौददारियोपता दी भवारज्ये। देबद्रव्यभोगनिरता निरयादिगति प्रजन्ति । भक्षणविपाकः | ५ रिचय प्रती । परिषद ॥१०६॥ RAKAKARNATAKAKKARINAKRAVARNAKARKAR+KAKARRIOR RRRRAKAR जाइगयनिवहाणुगओ एरावणो ब विरायमाणो सव्वत्थ विहरिऊण जणणि-जणगाइसयणबग्गपडिचोहणत्थमुवागओ विस्सपुरीए नयरीए, डिओ एग[म्मि] विजणे उजाणे । जाणियतदागमणो य पहरिस-सोगसंभाराऊरिजमाणहियओ सममंतेउरीपमुहपहाणपरियणेण खेमकरनरिंदो उजाणे गओ। बंदिओ सव्वायरं जुगंधरमुणिवरो । दिनो य भगवया वियसियसयवत्तविब्भमं चक्खू खिषतेण धम्मलाभो । आसीणो य समुचियट्ठाणे सपरियणो रायो पउरलोगो य। भगवया वि कुंमुय-मयंकाणुगारिदसणमऊहनिबहेजलपक्खालियाए व धवलाए भारईए पयपिउमाढत्-भो महाराय ! तइया अम्हअतक्कियसवविरइदसणसमुप्पन्नतिवसोगसंभारा अमुणियकारणविसेसा चेव जहागयं पडिगया तुम्मे, अहं पि 'असमतो' त्ति समुवेक्खिय तुब्भे अन्नत्थ विहरिओ, संपयं च महाराय ! 'एस सो पत्थावो' चि निसामेह तक्कालतहागहियदिक्खानिमित्तं ति । हरिसविसप्पंतवयणवियासेण य भणिय राहणा-भयवं! एयमेयं, साहेह परमत्थं ति । ततो जुगंधरमणिणा सिट्ठो सबो रयणिमज्झसमुप्पनदेवागम-मुणिसकारदसणजायजाईसरणाई बुत्तो । तं च निसामिऊण सपउर-परियणो परमं पमोयपब्भारमुवगओ नराहिवो। १ प्रहर्षशोकसम्भारापूर्वमाणहदयः ॥ २ विकसितशतपत्रविनमम् ॥ ३ या पउरपउरलोगो प्रती ॥ ४ कुमुवनमानुकारिवशनमयूखनिवहजलप्रक्षालितया ॥ ५ हमऊहजल° प्रती ॥ ६ अस्मदतकितसर्यविरतिदर्शनसमुत्पन्नतीत्रशोकसम्भारा:: अशातकारणविशेषाः ॥ ७ 'असमयः' अनवसरः। ८ रजनिमध्यसमुत्पन्नदेवागममुनिसंस्कारदर्शनजातजातिस्मरणाविषत्तान्तः ॥ SKCONSCION
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy