SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ *HER+RAHA जिनपूजाधिकारे प्रभङ्करकथानकम् १३॥ देवभद्दपनि देवयाए भणियं-भणजाइ ति बहुं पलबिउ जाणसि-त्ति तिरोहया देवी। विरइओ सोमो वि निरसणो तहेव जाविउं पयट्टो । जायं पत्तीसइमं लंघणं, पणट्ठा वाणी, विसंठुलीहूया दिट्ठी, पलीणा परिकहारयण फंदाइणो कायवावारा, पसरिया दीहदीहा समीरुग्गारा । 'उवडिया बंभणहच' ति भीया भगवई अणग्घरयणपंचगमादाय कोसो।। आगया माइणसमीवं, भणिउं पवत्ता य-भो बंभण! सो एस तुह बलाभिओगो, जइ एत्तो वि किं पि होइ ता होउ, गिण्हसु सामनगु ता इमाणि कोडिसुवचमोल्लाणि पंच रयणाणि, मुंचसु मे प९ि ति । रयणाई से समप्पिऊण गया भगवई जहागयं । सोमो णाहिगारो। वि तेदुवलंभदिवोसहीमाहप्पसविसेसँपुणनवी[भूयदेहो सणियसणियं समुट्ठिऊण पुवाणीय पेच्छयण उवभुंजइ । उवलद्धसरीरा PI वट्ठभो य वडवासिणिं चिरं नर्मसिऊण पडिओ संनयरहुत्तं । अंतरा य वचतो पत्तो तकरहिं । निसटुं ताडिऊण जट्ठि-मुट्ठीहि ॥९६ ॥ कंठचलणदाणपुवयमुदालियाणि अमंदमकंदंतस्स रयणाणि । गया य तकरा अभिमयं पयं । इयरो वि चोरविस्सुमरियमेक मसिपुत्तियं गहाय गाढकोवो तेहिं चेव पए[हिं] नियत्तिऊण गतो वडवासिणीए पुरओ। रेत्तच्छिविच्छोयभीमाणणो य भयबई भणिउमादत्तो__ आ कडपूयणि! पावे! मंडयट्टि पइंड्डियच्छिदुप्पेच्छे । वीसत्थभत्तघाइणि ! डाइणि! इण्हिं कहिं जासि ॥१॥ १ यापयितुम् ॥ २ "चममा प्रती ॥ ३ तदुपलम्भदिव्यौषधिमाहात्म्यसविशेषपुनर्नवीभूतदेहः ॥ 'सपणुन प्रती ॥ ५ पथ्यदनम् ॥ ६ स्वनगराभिमुखम् ।। ७ अत्यन्तम् ॥ ८ चौरविस्मृतामेकामसिपुत्रिकाम् ॥ ९ रक्ताक्षिविक्षेपभीमाननः ॥ १० मतकार्थिनि ! प्रकृष्टाक्षिदुष्प्रेक्षे । विश्वस्तभक्षातिनि !॥ ११ 'इट्रिय प्रतौ । RAS******************* RAKARI+I+KAKKAR+% **%%82%8434 दिनो अस्थि, जइ ददं तुह चित्तावटुंभो ता आगमिस्सकसिणचउद्दसीए पउणो हवेासि । मए वुत्-भयवं ! एवं काहामि । पइक्खणदिणगणणेण य कह कह वि मणोरहसएहिं समं समागया कसिणचउद्दसी । पुट्ठो गुरू-किमिह किच्चं ? ति । सिद्वं गुरुणा । तदुवइट्ठोवकमसणाहो य गुरुणा समं पत्तो मसाणं । आलिहियं गुरुणा मंडलं । उवणीयं च मए पुवदिट्ठमविणदुसरीरं तरुवरसाहावलंबियं मडयं । हवियं चंदणविलित्तं च तं करयलारोवियनिसियकरवालं सोवियं मंडले । आइटो अहं गुरुणा-बच्छ ! इमस्स पायतलहर्द्वि पयट्टेसु ति । 'तह' त्ति काउमारद्धो य अहं । गुरू वि बद्धपउमासणो नासग्गासंगिनिचलनयणो कयसरीररक्खो रइऊण समीरं मंतं सुमरिउ पवत्तो । अह जाव महापयत्तसमुच्चारियमंतक्खरो किं पि कालं ज्झाणेण चिट्टइ ताव गाडजरापरिगयसरीरगमिव पकंपिऊण तं मडयं उट्ठिऊण अट्टहासं पहसिउमारद्धं । अर्चत विम्हिओ जोगंधरो अहं च । पैम्मुक्कज्झाणाभिनिवेसेण य जोगंधरेण पुच्छिय मडय-हहो! को एस पहासविडंबणाडंबरविसेसो ? असंपाडियसमीहियकजस्स हासो हि परं परिभवहाणं, ता अच्छउ ताव अन्न, हासस्सेव निवेदेउ देवो कारण-ति भणिए वागरियं मडएण जह मंत-तंतविहिणा हवेज निप्पुभयाण वि य अत्थो । मिउँपिंडर्मतरेण वि घडो वि सेज्झेज ता नूर्ण ॥१॥ नोवादाणेण विणा निमित्त-सहकारिकारणुक्करिसो । सामरिसो वि हु कजं पसाहिउं थेवमवि सको ॥२ ॥ १ पादसेचनम् । तलद्दतिः-सेचनम् ॥ २ प्रमुकच्यानाभिनिवेशन ॥ ३ मृपिण्डमन्तरेणापि ॥ ४ न उपादानकारणेन विना ॥ ५ "सो व हु प्रती। सामर्षोऽपि' सविचारोऽपि । ***********४२) निष्पुण्यानां मन्त्राचसिद्धि
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy