SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ देवभरि विरइओ कहारयणकोसो ॥ सामन्नगुणाहिगारो । ॥ ८६ ॥ मट्टियजलेण तो अट्ठवग्ग-सवोसहीजलेहिं च । गंधजलेणं तह पवरवाससलिलेण य ण्हवंति चंदणजलेण कुंकुमजलकुंभेहिं च तित्थसलिलेण । सुद्धकलसेहिं पच्छा गुरुणा अभिमंतिएहिं तहा व्हाणाणं सवाण वि जलधारा - पुष्फ-गंध-धूवाई । दायवमंतराले जावंतिमकलसपत्थावो एवं हविए बिंबे नाणकलानासमाचरेज गुरू । तो सरससुयंघेणं लिंपेजा चंदणदवेणं कुसुमाई सुगंधाई आरोवेत्ता ठवेज त्रिपुरो । नंदावत्तयपठ्ठे पूइजर चारुदतेहिं चंदणंछडुम्मडेणं वत्थेणं छायए य तं पद्मं । अह पडिर्संरमारोवे जिणबिंबे रिद्धि-विद्धिजयं तो सरस सुगंधाई फलाई पुरओ ठवेज बिंबस्स । जंबीर- बीजपूराइयाई तो देख गंधाई मुद्दामंतनासं बिंबे हत्थम्मि कंकणनिवेसं । मंतेण धारणविहिं करेज बिंबस्स तो पुरओ बहुविहपकनाणं ठवणा वरवेहगंधपुडियाणं । वरवंजणाण य तहा जाइफलाणं च सविसेसं शिरीष - उदुम्बर-वटादीनां मध्यच्छया भावित्तमुदकं कषायसलिलमुच्यते ॥ १ पर्वत- पद्मद्रह- नदीसम नदीतटद्वय गोप्रोत्खात वल्मीकप्रभृतिस्थानानां मृत्तिकाभिः भावितेन जलेन ॥ २ कुष्ट प्रियंगु वचा रोध उशीर देवदारु दूर्वा मधुयष्टिकेति प्रथमाष्टवर्गद्रव्याणि । मैद महामेद कंकोल क्षीरकंकोल जीवक ऋषभक नली महानवी इति द्वितीयाष्टवर्गव्याणि । हरिद्रा बचा शोफ बालक मोथ प्रथिपर्णक प्रियंगु मुरवास कर्पूरक कुष्ठ एला तज तमालपत्र नागकैसर लवंग इत्यादीनि सर्वोषधिद्रव्याणि । एतैर्द्रव्यैर्वासितं जलं क्रमशः अष्टवर्गजलं सर्वोषधिजलं चोच्यते ॥ ३ सरिस प्रतौ । सरसमुगन्धेन ॥ सुगन्धानि ॥ ५ णत्थदुष्भवेणं प्रतौ चन्दनच्छटोन ॥ ६ दस्तसूत्रं कङ्कणं वा ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ।। २८ ।। ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ कया नयरिसोहा, पविडो रायभवणं कुमारो, पंचंगपणिवाय पुढयं पडिओ पीईचलणेसु । उवगूहिओ पिउणा, आरोविओ उच्छंगे, पुच्छिओ पुवाणुभूयदेसभमणवुत्ततं । जणगर्दुत्थावत्थावलोयण पाउन् भवं तबाहप्पवाहाउललोयणेणं मन्नुब्भरखलंतक्खराए वाणीए जहावित्तं सिद्धं कुमारेण । तहाससोगं च तं दण भणियं रन्ना–वच्छ ! किमेवं कायरो होसि ? सिद्धे मोण से साणं सुप्पसिद्धमेयं एत्तो चिय पुवपुरिसा समग्गसंगचागेण पवना संजमुजोगं, किं वा वच्छ ! अम्हाणं सोयणि १ जेहिं तिवग्गसारं किं नो उवभ्रुत्तं संसारसुहं ? कस्स वा सिरसेहरत्तणं नोवणीया आणा ? अहवा किमणेण अप्यविकत्थत्तणेण ? अनंतसंसारसंसरणओ किं नो दिई ? किं नाशुभूयं १ किंवा नो कयं ? ता पुत्त ! परिचय सोगं, कुणसु धम्मसाहेजं ति । ततो रायलोएण येवं पि अपडिवर्जितो रजं महाकद्वेण काराविओ तेंदभ्रुवगमं । पसत्थमुहुत्ते य अहिसित्तो रायपए । जहोचियं सिक्खं दाऊण य रन्ना पडिवनमणसणं । समाहीए मरिऊण सोहम्मदेवलोए देवो जाओ ति । पउमराया वि तप्पारलोइय किचाई काऊण भावियभवसरूवो कालकमेण विगयसोगो जाओ, रजकजाणि य चिंतिउं पवत्तो । अन्नया य रायवाडिया नियत्तमाणेण दिडुं वीरभदसेड्डिणा काराविजमाणं तुंगसिंगरुद्धदिसावगासं हरहास - हिमधवलं जिणभवणं । कोऊहलेण गओ तत्थ । अब्भुडिओ वीरभद्दाईहिं । दंसिओ पासायकम्मविसेसो । पसंसिओ नरिंदेण सेट्ठी, जहाधन्नो तुमं महायस ! नियभ्रुयदंडञ्जिएण वित्तेण । जेण तए जिणभवणं गिरिगरुयमिमं विनिम्मवियं ॥ १ ॥ १ "यभुव" प्रतौ ॥ २ "दुच्छाव' प्रतौ । जनकदुस्थावस्थावलोकनप्रादुर्भवद्वाष्पप्रवाह कुललोचनेन मन्युभरस्खलदक्षरया ॥ ३ समग्रत्यागेन ॥ ४ तदुभव प्रतौ तदभ्युपगमम् ॥ ५ तुश्टङ्गरुदिगवकाशम् || १५ जिनबिंबविधाने पद्म नृपकथा नकम् १२ । ॥ ८६ ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy