SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् योगगर्मस्तुतिः ॥३९॥ तदा प्रभृत्यनार्याणामपि पापैककर्मणाम् । धर्मास्तिक्यधिया जज्ञे दृढानुष्ठानचेष्टितम् ॥८४॥ एवं विहरमाणस्तु सहसे शरदां गते । पुरं पुरिमतालाख्यमाजगाम जगदगुरुः ॥८५।। तत्पूर्वोत्तरदिग्भागे कानने शकटानने । वटस्याधोऽष्टमभक्तनास्थात्प्रतिमया प्रभुः ॥८६॥ आरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । शुक्लध्यानान्तरं शुद्धमध्यासीच्च जगत्पतिः ॥८७॥ ततश्च घातिकर्माणि व्यलीयन्त घना इव । स्वामिनः केवलज्ञानरविराविर्बभूव च ॥८८॥ विमानान्यतिसम्माद् घट्टयन्तः परस्परम् । एयुरिन्द्राश्चतुःषष्टिः समं देवगणैस्तदा ॥८९॥ त्रैलोक्यभर्नुः समवसरणस्थानभूतलम् । अमृजन्वायुकुमाराः स्वयं माजितमानिनः ॥९०॥ गन्धाम्बुवृष्टिभिर्मेषकुमाराः सिषिचुः क्षितिम् । सुगन्धिवाष्पैः सोक्षिप्तधृपावैष्यतः प्रभोः ॥९१॥ पुष्पोपहारमृतवो जानुदघ्नं व्यधुर्भुवि । अप्येषत्पूज्यसंसर्गः पूजायै खलु जायते ॥९२॥ स्निग्धधमशिखास्तोमवासितव्योममण्डलाः । चक्रधूपघटीस्तत्र तत्र वह्निकुमारकाः ॥९३।। इन्द्राचापशतालीढमिव नानामणित्विषा । ततः समवसरणं चक्रे शक्रादिभिः सुरैः ॥९४॥ रजतस्वर्णमाणिक्यवप्रास्तत्र त्रयो बभुः । भुवनाधिपतिज्योतिर्वैमानिकसुरैः कृताः ॥९५॥ असौ म्लर्गमसौ मोक्षं गच्छत्यध्वेति देहिनाम् । शंसन्त्य इव वल्गन्त्यः पताकास्तेषु रेजिरे ॥९६॥ विद्याधर्यो रत्रमय्यौ वोपरि चकाशिरे । कृतप्रवेशनिष्काशा विमानाशकया मुरैः ॥९७॥ माणिक्यकपिशीर्षाणि मुग्धामरवधूजनैः । आलोक्यन्त चिरं हांद्रत्नताडङ्कशङ्कया।।९८॥ प्रतिवनं च चत्वारि गोपुराणि बभासिरे । चतुर्विधस्य धर्मस्य क्रीडावातायना इव ॥९९।। चक्रे समवसरणान्तरेऽशोकतरुः सुरैः। क्रोशत्रयोदयो रत्नत्रयोदयमिवोद्दिशन् ॥२००॥ तस्याधःपूर्वदिग्भागे रत्नसिंहासनं सुराः सपादपीठं विदधुः सारं स्वर्गश्रियामिव॥१॥ प्रविश्य पूर्वद्वारेण नत्वा तीर्थ तम ॥३९॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy