SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् योगगर्म स्तुति ॥३७॥ कस्याप्यहिकचिन्तया ॥४८॥ तौ कृटासी सिषेवाते स्वामिनं पारिपाचिकौ । अर्निशं मेरुगिरि सूर्याचन्द्रममाविव ॥४९॥ अथ तौ धरणेन्द्रेण प्रभुं वन्दितुमेयुषा । कौ युवामिह को हेतुरित्युक्तावेवमृचतुः ॥५०॥ भृत्यावावामसौ भर्ता कचिदप्यादिदेश च । राज्यं विभज्य सर्वेषां स्वपुत्राणामदत्त च ॥५१॥ अपि प्रदत्तसर्वस्वो दातासौ राज्यमावयोः अस्ति नास्तीति का चिन्ता का सेवेव सेवकैः ॥५२ याचेथां भरतं स्वामी निर्ममो निष्परिग्रहः। किमद्य दद्यादिति तौ तेनोक्तावित्यवोचताम् ॥५३॥ विश्वस्वामिनमाप्यामुं कुर्वः स्वाम्यन्तरं नहि कल्पपादपमासाद्य कः करीरं निषेवते ॥५४|| आवां याचावहे नान्यं विहाय परमेश्वरम् । पयोमुचं विमुच्यान्यं याचते चातकोऽपि किम् ॥५५।। स्वस्त्यस्तु भरतादिभ्यः किं तवास्मद्विचिन्तया । स्वामिनोऽस्माद्यद्भवति तद्भवत्वपरेण किम् ।।५६।। तदुक्तिमुदितोऽवादीदथेदं पन्नगेश्वरः। पातालपतिरेषोऽस्मि स्वामिनोऽस्यैव किङ्करः।।५७॥ सेव्यः स्वाम्ययमेवेति प्रतिज्ञा साधु साधु वः। स्वामिसेवाफलं विद्याधरैश्वयं ददामि तत् ॥५८|| स्वामिसेवाप्तमेवैतबुध्येथां हन्त नान्यथा । सम्बोध्येति ददौ विद्याः प्रज्ञप्तीप्रमुखास्तयोः॥५९॥ ईयतुस्तदनुज्ञातो पश्चाशद्योजनीपृथुम् । ती बेताढयाद्रिमुत्सेधं पश्चविशतियोजनम् ॥६॥ दशयोजनविस्तारदक्षिणश्रेणिमध्यगाः । तत्र विद्याबलाचक्र नमिः पश्चाशतं पुरिः॥६१।। दशयोजन विस्तारोत्तरश्रेग्यां न्यवीविशत् । विद्याधरपतिः पष्टि पुराणि विनामः पुनः ॥६२॥ चक्राते चक्रवर्तित्वं १चिराद विद्याधरेषु तौ। तादृशः स्वामिसेवाया: कि नाम स्यादुरासदम् ॥६३।। वर्ष मौनी निराहारो विहरन भगवानपि । पुर गजपुरं नाम प्रययौ पारणेच्छया ।।६४|| तदा च सोमयशसः श्रेयांसः स्वममैक्षत। मेरुं श्याम सुधाकुम्भैः क्षालयित्वोज्ज्वलं व्यधात् ॥६५॥ सुबुद्धिश्रेष्ठिनाप्यक्षि गोसहस्र रवेश्च्युतम् । श्रेयांसेनाहितं तत्र ततोऽसौ भासुरोऽभवत (१) चिरम् । ॥३७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy