SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् un ध्येति तामयोध्यापराभिधम् ॥९५॥ तां च निर्माय निर्मायः पूरयामास यक्षराट्र | अक्षय्यरत्नवसनधनधान्यैनिरन्तरम् ॥ ९६ ॥ वजेन्द्रनीलवैर्य हर्म्य किम्मररश्मिभिः । भित्तिं विनापि खे तत्र चित्रकर्म्म विरच्यते ॥ ९७॥ तद्वप्रे दीप्रमाणिक्यकपिशीर्षपरम्पराः अयत्नादर्शतां यान्ति चिरं खेचरयोषिताम् ||१८|| तस्यां गृहाङ्गणभुवि स्वस्तिकन्यस्तमौक्तिकैः । स्वैरं कर्करकक्रीडां कुरुते वालिकाजनः ॥ ९९ ॥ तत्रोद्यानोच्चवृक्षाग्रस्खल्यमानान्यहनिशम् । खेचरीणां विमानानि क्षणं यान्ति कुलायताम् ॥ १०० ॥ तत्र दृष्ट्वाऽहर्म्येषु रत्नराशीन् समुच्छ्रितान् । तदवकरकूटोऽयं तर्क्यते रोहणाचलः ||१|| जलकेलिरतस्त्रीणां त्रुटितैर्हारमौक्तिकैः । ताम्रपर्णीश्रियं तत्र दधते गृहदीर्घिकाः ॥ २ ॥ तत्रेभ्याः सन्ति ते येषां कस्याप्येकतमस्य सः। व्यवहतुं गतो मन्ये वणिक्पुत्रो धनाधिपः ||३|| नक्तमिन्दुदृषद्भित्तिमन्दिरस्यान्दिवारिभिः । प्रशान्तपांशवो रथ्याः क्रियन्ते तत्र सर्व्वतः ||४|| वापीकूपसरोलक्षैः सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिवभूव सा ||५|| नगरीं तामलङ्कुर्व्वन्नरेन्द्रो वृषभध्वजः । अपत्यानि निजानीव प्रजाश्विरमपालयत् || ६ || तत उत्पादयामास लोकानुग्रहकाम्यया । एकैकशो विंशतिधा पञ्च शिल्पानि नाभिभूः ||७|| राज्यस्थितिनिमित्तं चाऽग्रहीद्गास्तुरगान् गजान् । सामाद्युपायसारां च नीतिरीतिमदर्शयत् ||८|| द्वासप्ततिकलाकाण्डं भरतं चाध्यजीगपत् । भरतोऽपि निजान् भ्रातॄंस्तनयानितरानपि || ९ || नाभेयो बाहुबलिनं भिद्यमानान्यनेकशः । लक्षणानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ||१०|| अष्टादशलिपोर्ब्राह्म्या अपसव्येन पाणिना । दर्शयामास सव्येन सुन्दर्या गणितं पुनः || ११|| वर्णव्यवस्थां रचयन् न्यायमार्ग प्रवर्त्तयन् । त्र्यशीति पूर्वलक्षाणि नामिभूरत्वाहयत् ||१२|| प्रभुः KET CREATION O योगमाहात्म्यम् રા
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy