SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥७४० ॥ सर्वज्ञाभभित्येतदेव भावयति — वक्तुं न कश्चिदप्यस्य प्रभावं सर्वतः क्षमः । समं भगवतो साम्यं सर्वज्ञेन विभर्ति यः ॥४४॥ स्पष्टः ||४४|| यदीच्छेद्भवदावाग्नेः समुच्छेदं क्षणादपि । स्मरेत्तदादिमन्त्रस्य वर्णसप्तकमादिमम् ॥ ४५ ॥ नमो अरिहंताण इति ॥ ४५ ॥ इदानीमेकेन श्लोकेन मन्त्रद्वयमाह - पञ्चवर्ण स्मरेन्मन्त्रं कर्मनिर्घातकं तथा । वर्णमालाञ्चितं मन्त्रं ध्यायेत्सर्वाभयप्रदम् ॥ ४६ ॥ पञ्चवर्ण पञ्चाक्षरं " नमो सिद्धाण" इतिलक्षणं इत्येको मन्त्रः । वर्णमालाञ्चितमिति द्वितीयः स चायं - “ओं नमो अर्हते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मवीजाय प्राप्तानन्तचतुष्टयाय सौम्याय शान्ताय मङ्गलवरदाय अष्टादशदोषरहिताय स्वाहा ||४६ || मन्त्रान्तरं व्युष्टिसहितं दशभिः श्लोकैराह— ध्यायेत्सिताब्जं वक्त्रान्तरष्टवर्गी दलाष्टके । ओं नमो अरिहंताणमिति वर्णानपि क्रमात् ॥४७॥ केसरालीं स्वरमयीं सुधाविन्दुविभूषिताम् । कर्णिकां कर्णिकायां च चन्द्रविम्बात्समापतत् ॥४८॥ संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायावीजं विचिन्तयेत् ॥ ४९ ॥ Y Y CONCE अष्टमः प्रकाशः । 11983411
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy