SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥७१०॥ BEER CUF OXO O आतपस्थितेन सर्वजनेनात्माभिमुखमायान्तः सूक्ष्ममूर्तयः सर्पा दृश्यन्ते इति स्थितमेतत्, ते पन्नगा यदा न दृश्यन्ते तदा षण्मास्या अन्ते मृत्युः || १४९ ॥ १५०॥ तथा स्वप्ने मुण्डितमभ्यक्तं रक्तगन्धस्त्रगम्बरम् । पश्येद् याभ्यां खरे यान्तं स्वं योऽब्दार्थं स जीवति । १५१ स्पष्टः ।। १५१ ।। तथा घण्टानादों रतान्ते चेदकस्मादनुभूयते । पञ्चता पञ्चमास्यन्ते तदा भवति निश्चितम् ॥१५२॥ स्पष्टः || १५२ ॥ तथा शिरो वेगात्समारुह्य कृकलासो व्रजन् यदि । दध्याद्वर्णत्रयं पञ्चमास्यन्ते मरणं तदा ॥ १५३ ॥ स्पष्टः ॥ १५३ ॥ तथा वक्रीभवति नासा चेद्वर्तुलीभवतो दृशौ । स्वस्थानाद्भश्यतः कणैौ चतुर्मास्यां तदा मृतिः ॥ १५४॥ स्पष्टः || १५४ ॥ तथा | कृष्णं कृष्णपरीवारं लोहदण्डधरं नरम् । यदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रिभिस्तदा ॥ १५५ ॥ स्पष्टः || १५५ ।। तथा इन्दुमुष्णं रविं शीतं छिद्रं भूमौ वावपि । जिह्वां श्यामां मुखं कोकनदाभं च यदेक्षते ॥ १५६॥ तालुकम्पो मनःशोको वर्णोऽङ्गे नैकधा यदा । नाभेाकास्मकी हिक्का मृत्युर्मासद्वयात्तदा ॥१५७॥ पञ्चमः प्रकाशः । ॥१०॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy