SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ योगशाखम्। पश्चमः प्रकाशः। ॥७०८॥ | रश्मिनिर्मुक्तमादित्यं रश्मियुक्तं हविर्भुजम् । यदा पश्येद्विपद्येत तदेकोदशमासतः ॥१३०॥ ___ रश्मयः किरणाः तद्वन्तमादित्यम् अन्येषु पश्यत्स्वपि यदा रश्मिहीनं पश्यति वहिं च रश्मियुक्तं पश्यति THI तदैकादशे मासे मृत्युः ॥१३८॥ तथावृक्षाग्रे कुत्रचित् पश्येद्गन्धर्वनगरं यदि। पश्येत् प्रेतान् पिशाचोन् वा दशमे मासि तन्मृतिः॥१३९॥ गन्धर्वनगरं सत्यनगरप्रतिबिम्बक, तद्यदि वृक्षाग्रे पश्येत् , प्रेतान् पिशाचान् वा यदि साक्षात् पश्येत् तदा दशमे मासे मृत्युः ॥१३९॥ तथा-- छदि मूत्रं पुरीषं वा सुवर्णरजतानि वा । स्वप्ने पश्येद्यदि तदा मासान्नवैव जीवति ॥१४०॥ ___ स्पष्टः ॥१४०॥ तथा| स्थूलोऽकस्मात् कृशोऽकस्मोदकस्मादतिकोपनः। अकस्मादतिभीरा मासानष्टैव जीवति॥१४१॥| ____ अकस्मात् कारणाभावेन । शेष स्पष्टम् ॥१४१॥ तथासमग्रमपि विन्यस्तं पाशौ वा कर्दमेऽपि वा। स्याचेत्खण्डं पदं सप्तमास्यन्ते म्रियते तदा ॥१४२॥ स्पष्टः । नवरं सप्तमास्या अन्ते ॥१४२॥ तथा| तारांश्यामां यदा पश्येच्छुष्येदधरतालु च । न स्वाङ्गुलित्रुयं मायाद्रोजदन्तद्वयान्तरे ॥१४३॥ ॥७०८॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy