SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥६७७॥ आचार्य श्री हेमचंद्रविरचितम् । ॥ योगशास्त्रम् ॥ (स्वोपज्ञविवरणसहितम्) ( द्वितीयो विभागः ) ॥ पञ्चमः प्रकाश ॥ ॐ नमः सर्वज्ञाय परमात्मने श्रीजिनेन्द्राय || अत्रान्तरे परैः प्राणायाम उपदिष्टो " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्येति " वचनात् । न प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वात् । यदाहुः - १ऊसासं न निरुंभइ आभिग्गहिओ वि किमुअ चिहाए ? । सज्ज मरणं निरोहे सुहुमोसासं तु जयणाए ॥१॥ तथापि कायारोग्यकालज्ञानादौ स उपयोगीत्यस्माभिरपीहोपदर्श्यतेप्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये । शक्यो नेतरथा कर्तुं मनःपवननिर्जयः ॥१॥ (१) उच्छ्वासं न निरुणद्धि आभिग्रहिकोऽपि किमुत चेष्टावान् ? । सद्यो मरणं निरोधे (ततः) सूक्ष्मोच्छ्वासं तु यतनया (ग्राह्यः)। १ । ==htohoKEX पश्चम प्रकाशः ॥६७७।।
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy