SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ चतुर्थ योगशास्त्रम् प्रकाश ॥६४९॥ वारवई असुरहा ११ मिहिलविदेहा १२ अ वच्छ कोसंबी। नंदिपुरं संडिल्ला १४ भदिलपुरमेव मलया १५ य॥३॥ बइराड मच्छ १६ वरणा अच्छा १७ तह मत्तियावइ दसण्णा । १८ सुत्तीमई य चेदी १९ वीअभयं सिंधुसोवीरा २०॥४॥ls महुरा य सूरसेणा २१ पावा मंगा २२ अ मास पुरिवट्टा २३ । सावत्थी अ कुणाला २४ कोडीबरितं च लाढा २५ य॥५॥ सेयविया वि य नयरी केअयश्रद्धं २६ च आरिअं भणिअं । जत्थोप्पत्ति जिणाणं चक्कीणं रामकण्हाणं ॥६॥ शकयवनादयस्तु म्लेच्छाः । तद्यथा(२) सगजवणसबरबब्बरकायमुरुडुड्डगोणपक्कणया । अरवागहूणरोमसपारसखसकोसिया चेव ॥१॥ डुम्बिल अलउस बुक्कस भिल्लंध पुलिंद कुंच भमररुआ। कापोअ चीण चंचु अ मालव दविडा कुलत्था (क्खा)य केकय किराय हयमुह खरमुहगयतुरगमेंढपमुहा य । हयकण्णा गयकण्णा अण्णे वि अणारिआ बडवे ॥३॥ (१) द्वारबती च सुराष्ट्रा११ मिथिला विदेहाश्च१२ वत्साः कौशाम्बी१३ । नन्दीपुरं शांडिल्या १४ भद्दिलपुरमेव मलयाश्र१५ पर विराटः मत्स्या१६ वरुणा अच्छा:१७ तथा मृत्तिकावती दशार्णाः१८ शुक्तिमती च चेदयः१९ वीतभयं सिन्धुसौवीराः२० मथुरा च च शूरसेनाः२१ पापा मगाश्च २२ माषपुरी वर्ताः २३ । श्रावस्तिश्च कुणाला २४ कोटिवर्षे च लाढाश्च २५/09 श्वेतम्बिकाऽपि च नगरी कैकेया २६ चार्या भणिताः। यत्रोत्पत्तिजिनानां चक्रिणां रामकृष्णानाम् ॥६॥ (२) शकयवनशबरकायमुरुण्डोड्डगोणपक्वणकाः । आख्यानकहूणरोमशपारसखसकौशिकाश्चैव ॥१॥ दुम्बलिश्च लकुशबुक्कासभिल्लान्ध्रपुलिन्द्रक्रौंचभ्रमररुचयः । कापोतचीनचंचुकमालवद्रविडकुलार्था (ख्या) श्च कैकेयकिरातहयमुखखरमुखगजतुमिदप्रमुखाश्च । हयकर्णा गजकर्णा अन्येऽप्यनार्या बहवः ॥३॥ ॥६४९०
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy