SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् શાકા योजनसहखाणि यावदुभयत उच्छ्रयेण (सप्तशतयोजन) प्रवर्धमानजलो मध्ये दशसहखविस्तारे षोडशयोजनसइस्रोच्छ्रयशिखरः तदुपरिकालद्वयेऽपि गव्यूतद्वितयं यावत् ह्रासवृद्धिमान् लवणोदः समुद्रः । तत्र मध्ये चतुर्दिश योजनलक्षप्रमाणाः १ प्राक्क्रमात् वडवामुखकेयूरपूपकईश्वराख्याः सहख (योजन ) वज्रमयकुडचा दशयोजनसहखाण्यत्रो मुखे च विस्तृताः कालमहाकालवेलम्बप्रभञ्जनसुरावासा वायुघृतत्रिभागजला २ महालिञ्जराकृतयः पातालकलशाः । क्षुल्लकाश्चान्ये साहखाः अधो मुखे च शत्याः, दशयोजनकुडयाः, वायूनामितमध्यमिश्रोपरिजलाः चतुरशीत्यधिकाष्टशतान्वितसप्तसहखसख्या: ( ७८८४ ) तथा द्विचत्वारिंशत्सहस्रसङ्ख्या (४२०००) नागकुमारा अन्तर्वेलाधारिणः, द्विसप्ततिसहखाणि ( ७२०००) बाह्यवेलाधारिणः, षष्टिसहस्राणि (६००००) शिखा - derधारिणः । गोस्तूपोदकाभासशङ्खोदकसीमानो वेलाधारीन्द्रगिरयः ३ कनकाङ्करजतस्फटिकमया गोस्तूपशिवकशङ्खमनःशिलावासाः द्विचत्वारिंशद्योजनसहखेषु४ दिश्याः एकविंशसप्तदशयोजनशतोच्चाः (१७२१) अधो द्वात्रिंशत्यधिकयोजनसहखविस्ताराः (१०२२ ) उपरि चतुर्विंशचतुःशतयोजनाः (४२४) तदुपरि प्रासादाः । कर्कोटककार्दमकैलासारुणप्रभा अणुवेलाधारीन्द्रगिरयः सर्वरत्नमयाः कर्कोटविद्युजिहकैलासारुणप्रभावासाः । तथा विदिक्षु द्वादशयोजनसहखेषु प्राच्या मिन्दुद्वीपों तावद्विस्तारायामौ तावत्परेण सवित्रोः । तथा गौतमद्वीपः सुस्थितावासस्तावति । तथा अन्तर्बाह्यलावणिकचन्द्रसूर्याणां (द्वीपाः) सर्वेषु च प्रासादाः, लवणो लवणरसः ॥ लवणोदधिपरिक्षेपी तद्विगुणो धातकीखण्डः । य एते मेरुवर्षधरवर्षादयो जम्बूद्वीपेऽभिहिता एते द्विगुणा (१) उच्चत्वे विस्तारे च । (२) महागर्ताकाराः उच्चत्वे विस्तारे च सहस्रम् । (३) वेलंधरपर्वताः (४) जम्बूद्वीपजगत्याः चतुर्थ प्रकाशः ॥६४६॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy