SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् uk चिरम् ||१७|| एवं गीतातोद्यनृतैर्विकारैराङ्गिकैरपि । चादुभिश्व सुरखीणां न चुक्षोभ जगत्प्रभुः ||१८|| एवं रात्रौ व्यतीतायां ततो विहरतः प्रभोः । निराहारस्य षण्मासान् सुराधम उपाद्रवत् ||१९|| भट्टारक सुखं तिष्ट स्वैरं भ्रम गतोऽस्म्यहम् । षण्मासान्ते ब्रुवन्नेवं खिन्नः सङ्गमकोऽगमत् ॥२०॥ कर्म्मणैवंविधेनायं क वराको वजिष्यति । न शक्यते तारयितुमस्माभिरपि तारकैः ||२१|| एवं भगवतश्चिन्तां तन्वतस्तत्र गच्छति । दृशावभूतां कृपयोबापे मन्थरतारके || १२२|| ३ || एवं देवतां नमस्कृत्य मुक्तिमार्ग योगमभिधित्सुस्तच्छास्त्रं प्रस्तौति । श्रुताम्भोरधिधेगम्प सम्प्रदायाच्च सद्गुरोः । स्वसम्वेदनतश्वापि योगशास्त्रं विरच्यते ॥४॥ इह नानिर्णीतस्य योगस्य पदवाक्यप्रबन्धेन शास्त्रविरचना कर्त्तुमुचितेति योगस्य त्रिहेतुको निर्णयः ख्याप्यते । शास्त्रतो गुरुपारम्पर्य्यात् स्वानुभवाच्च । तं त्रिविधमपि क्रमेणाह । श्रुताम्भोधेः सकाशादधिगम्य निर्णीय योगमिति शेषः । तथा गुरुपारम्पर्यात् तथा स्वसम्वेदनादेवं त्रिधा योगं निश्चित्य तच्छास्त्रं विरच्यते । एतदेव निर्व्वहणे वक्ष्यति । या शास्त्रात्स्वगुरोर्मुखादनुभवाचाज्ञायि किञ्चित् कचित् योगस्योपनिषद्विवेकिपरिपच्चेतश्चमत्कारिणी । श्रीचौलुक्य - कुमारपालनृपतेरत्यर्थमभ्यर्थनादाचार्येण निवेशिता पथि गिरां श्री हेमचन्द्रेण सा || १ || ४ ॥ योगस्यैव महात्म्यमाह - योगः सर्व्वविपद्बल्लीविताने परशुः शितः । अमूलमन्त्रतन्त्रं च कार्म्मणं निर्वृत्तिश्रियः ॥ ५ ॥ योग महात्म्यम् ॥१८॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy