SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥६३९॥ सत्त सवाया पंच उ पउणा दो जोअणा चउत्थीए । घणउअहिमाइयाणं वलयाणं माणमेयं तु ||३|| सतिभागसच तह अछह वलयाण माणमेयं तु । जोअणमेगं बारसभागा दस पंचमीए तहा ॥४॥ अहं तिभागोणाई पउणाइ छच्च वलयमाणं तु । छट्टीए जोअणं तहा बारसभागा य एकारा ॥५॥ अ य छचि यदुच्चिय घणोअहीमाइआण माणं तु । सत्तममहीए नेयं जहासंखेण तिन्हं पि ॥६॥ एतानि च वलयानि पृथिव्याधारभूतघनोदध्यादिभ्यः पृथ्वीपर्यन्तपरिधि प्रान्तेषु वलयाकारतया एतावद्विष्कम्भाणि पृथिव्युत्सेधसमोत्सेधानि च ॥ १०४॥ पुनर्लोकस्वरूपमाह वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिभः । अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः ॥ १०५ ॥ अधस्तादधोभागे वेत्रासनमधस्ताद् विस्तीर्णमुपर्युपरिसङ्कोचवत् तत्समस्ततदाकारः, मध्यतो मध्ये झल्लुरी वाद्यविशेषस्तत्सदृशः, अग्रे मध्यलोकादुपरि मुरजा ऊर्ध्वमधश्च संकुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः । (१) सप्त सपादाः पश्च तु प्रन्ने द्वे योजने चतुर्थ्यां म् । घनोदध्यादिकानां वलयानां मानमेतत् ||३|| सत्रिभागसप्त तथा अर्धषष्ठं वलयानां मानमेतत्तु | योजनमेकं द्वादशभागा दश पञ्चम्यां तथा ॥४॥ अष्ट त्रिभागोनानि प्रन्नानि षट् च वलयमानं तु । षष्ट्यां योजनं तथा द्वादशभागचैकादश ॥५॥ अष्टच पट् चैव द्वौ चैव घनोदध्यादिकानां मानं तु । सप्तममयां ने (ज्ञे) यं यथासंख्येन त्रयाणामपि ॥ ६ ॥ ॥६३९॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy