SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ योगशाखम् चतुर्थ प्रकाश ॥६२२।। मा वेयणा उ तो उद्धरित्तु गालंति सोणिअ चउत्थे । रुज्झइ लहुं ति चेहा वारिज्जइ पंचमे वणिणो॥३॥ रोहेइ बण छठे हिअमिअभोइ अभुजमाणो वा । तत्तियमेत्तं छिज्जइ सत्तमए पूइमसाई ॥४॥ तहविध अट्ठायमाणे गोणसखइयाइ रफए वावि । कीरइ तयंगछेओ सअहिओ सेसरक्खठूठा ॥५॥ मूलोत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपहवो भाववणो हीइ नायव्वो ॥६॥ भिक्खायरियाइ सुज्झइ अइयारो कोइ वियडणाए उ । बीओ ह असमिओ मित्ति कीस सहसा अगुत्तो वा ॥७॥ सहाइएसु राग दोसं च मणा गो तइअगम्मि । नाउँ अणेसणिज्ज भत्ताइविगिचण चउत्थे ॥८॥ उस्सग्गेण वि सुज्झइ अइयारो कोइ कोइ उ तवेणं । तेण वि असुज्झमाण छेयविसेसा विसोहिति ॥९॥ (१) मा वेदनास्तत उध्धृत्य गालयन्ति शोणितं चतुर्थे । रुह्यते लघु इति चेष्टा वार्यते पञ्चमे ब्रणिनः॥३॥ रोहयति व्रणं षष्ठे हितमितभोजी अभुजानो वा । तावन्मात्र छिद्यते सप्तमके पूतिमांसादि ॥४|| तथापि अतिष्ठति गोनसभक्षितादौ रप्फकर्वापि । क्रियते तदङ्गच्छेदः सहास्थिकः शेषरक्षार्थम् ॥५॥ मूलोत्तरगुणरूपस्य तायिनः परमचरणपुरुषस्य । अपराधशल्यप्रभवो भावव्रणो भवति ज्ञातव्यः ॥६॥ भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव । द्वितीयोहासमितोऽस्मीति किं सहसाऽगुप्तो वा ॥७॥ शब्दादिकेषु राग द्वेषं च मनाक् गतस्तृतीयके । ज्ञात्वाऽनेषणीयं भक्तादिविगिचना चतुर्थे ॥८॥ उत्सर्गेणापि शुध्यत्यतिचारः कश्चित् कश्चित् तु तपसा । तेनाप्यशुध्यमानं छेदविशेषा विशोधयन्ति ॥९॥ ॥६२२॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy