SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ तृतीय योगशास्त्रम् प्रकाशा नैव ताः॥ ८॥ ग्रामाद्यनियतस्थायी स्थानावन्धविवर्जितः। चर्यामेकोऽपि कुर्वीत विविधाभिग्रहैर्युतः ॥ ९॥ श्मशानादौ निषद्यायां स्न्यादिकण्टकवजिते । इष्टानिष्टानुपसर्गान् निरीहो निर्भयः सहेत् ॥ १०॥ शुभाशुभायां शय्यायां विषहेत सुखासुखे । राग-द्वेषौ न कुर्वीत प्रातस्त्याज्यति चिन्तयेत् ॥ ११॥ आक्रुष्टोऽपि हि नाक्रोशेत क्षमाश्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ॥१२॥ सहेत हन्यमानोऽपि प्रतिहन्याद् मुनिन तु । जीवानाशात् क्रुधो दौष्टचात् क्षमया च गुणार्जनात् ॥ १३॥ नायाचितं यतीनां यत् परदत्तोपजीविनाम् । याचा दुःखं प्रतीच्छेत् तद् नेच्छेत् पुनरगारिताम् ।। १४ ।। परात् परार्थ स्वार्थ वा लभेतानादि नापि वा । मायेद न लाभाद नागभाद् निन्देत् स्वमथवा परम् ॥१५॥ उद्विजेत न रोगेभ्यो न च काक्षेच्चिकित्सितम् । अदीनस्तु सहेद देहाज्जानानो भेदमात्मनः ।। १६ ॥ अभूताल्पाणुचेलत्वे संस्तुतेषु तृणादिषु । सहेत दुःखं तत्स्पर्शभवमिच्छेद् न तान् मृदन् ॥ १७ ॥ ग्रीष्मातपपरिक्लिन्नात् सर्वाङ्गीणाद् मलाद् मुनिः। नोद्विजेत न सिस्नासेद् नोद्वर्तयेत् सहेत तु ॥ १८ ॥ उत्थाने पूजने दाने न भवेदभिलाषुकः। असत्कारे न दीनः स्यात् सत्कारे स्यान हर्षवान् ॥१९॥ प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्राज्ञतां विदन् । न विषीदेद् न वा मायेत् प्रज्ञोत्कर्षमुपागतः॥ २०॥ ज्ञानचारित्रयुक्तोऽस्मि च्छद्मस्थोऽहं तथापि हि । इत्यज्ञानं विषहेत ज्ञानस्य क्रमलाभवित् ॥ २१॥ जिनास्तदुक्तं जीवो वा धर्माधर्मों भवान्तरम् । परोक्षत्वाद् मृषा नैव चिन्तयेत् प्राप्तदर्शनः ॥२२॥ शारीरमानसानेवं स्वपरप्रेरितान् मुनिः। परीषहान् सहेताभीर्वाक्कायमनसां वशी ॥२२॥ ज्ञानावरणीये वेध मोहनीयान्तराययोः। कर्मसूदयमाप्तेषु संभवन्ति परीषहाः ॥२४॥ वेद्यात् स्यात् क्षुत् तृषा शीतमुष्णं दंशादयस्तथा। चर्या शय्या वधो
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy