SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥४९१ ॥ १ घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहिअहो जाणुद्धं चउरंगुलठविअकडिपट्टी ॥ ४ ॥ तत्थ य घरे rिee जहकमं दिणकए अइआरे । पारेत्तु नमुकारेण पढइ चउवीसथयदंडं ॥ ५ ॥ संडासगे पमज्जिय उवविसिय अलग्गविअयबाहुजुओ । मुहणंतगं च कार्य च पेहए पंचवीस इहा ॥ ६ ॥ ओ सवियं विहिणा गुरुणो करेइ किइकम्मं । बत्तीसदोसरहिअं पणवीसावस्सगविसुद्धं ॥ ७ ॥ अह सम्ममवण अंगो करजुअविहिधरिअपुत्तिरयहरणो । परिचितिअ अइआरे जहकमं गुरुपुरो वियडे ॥ ८ ॥ अह उववित्ति सुत्तं सामाइयमाइयं पढिय पयओ । अब्भुट्टियओ म्हि इच्चाइ पढइ दुह उडिओ विहिणा ॥ ९ ॥ दाऊण वंदणं तो पणगाइसु जइसु खामए तिष्णि । किकम्मं करे आयरिअमाइगाहातिगं पढइ ॥ १० ॥ (१) घोटकादिदोषैर्विरहितं ततः करोति उत्सर्गम् । नाभ्यधो जानूर्ध्व चतुरङ्गुलस्थापितकटीपट्टः ॥ ४ ॥ तत्र च धारयति हृदये यथाक्रमं दिनकृतानविचारान् । पारयित्वा नमस्कारेण पठति चतुर्विंशतिस्तवदण्डम् ||५|| संदेशं प्रमृज्योपविश्यालग्नविततबाहुयुगः । मुखानन्तकंच कायं च प्रेक्षते पञ्चविंशतिधा ।। ६ ।। उत्थितस्थितः सविनयं विधिना गुरोः करोति कृतिकर्म्म । द्वात्रिंशद्दोषरहितं पञ्चविशत्यावश्यकविशुद्धम् ||७|| अथ सम्यगवनताङ्गः करयुगविधिधृतवस्त्रिकारजोहरणः । परिचिन्तयत्यति (न्तिताति) चारान् यथाक्रमं गुरुपुरो विस्तृतान् (विस्तृणुयात् ॥ ८ ॥ अथोपविश्य सूत्रं सामायिकादिक ं पठित्वा प्रयतः । अम्युत्थितोऽस्मीत्यादि पठति द्विधोत्थितो विधिना ॥९॥ दत्वा वन्दनं ततः पञ्चकादिषु यतिषु क्षमयेत् त्रिः । कृतिकर्म कुर्यादाचार्यादिगाथात्रिकं पठति ॥१०॥ &ONOROX OR तृतीय प्रकाशः ॥४९१॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy