SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ ४७६ ॥ १होउमहाजाओ वहि संडासं पमज्ज उक्कुद्दुअद्वाणो । पडिलेहियमुहपत्तीपमज्जिओवरिमदेहो || २ || उद्वेडं परिसंठिअकुप्परद्विअपट्टगोनमिअकाओ । जुत्तिपिहिअपच्छद्धा पवयण कुच्छा जह न होइ ||३|| वामंगुलिमुहपोती करजुअलतलत्थजुत्तरयहरणो । अवणिय जहोत्तदोसं गुरुसंमुहं भणइ पयडमिणं ||४|| इच्छामि खमासमणो इच्चाई जा निसीहिआए त्ति । छंदेणं ति सुणेउं गुरुवयण उग जाए ||५|| अणुजाह मे मिउग्गहमणुजाणामिति भासिए गुरुणा । उग्गहखेतं पविसइ पमज्ज संडासए निसीए ॥ ६ ॥ वामदसे रयहरणं पमज्ज भूमीए संठवेऊण । सीसफुसणेण होही कज्जं ति तओ पढममेव ॥७॥ वामकरगहिअपोत्ती एगद्देसेण वामकन्नाओ । आरंभिऊण णिडालं पमज्ज जा दाहिणो कण्णो ॥८॥ (१) भूत्वा यथाजातो बहिः संदेशं प्रमृज्योत्कुटुकस्थानः । प्रतिलिखितमुखवस्त्रिकाप्रमार्जितोपरिमदेहार्धः ||२॥ उत्थाय प्रतिसंस्थितकूर्परस्थितपट्टकावनतकायः । युक्तिपिहितपश्चार्थः प्रवचनकुत्सा यथा न भवति ||३|| वामाङ्गुलिमुखवखिकाकरयुगलतलस्थयुक्तरजोहरणः । अपनीय यथोक्तदोषं गुरुसंमुखं भणति प्रकटमिदम् ||४|| इच्छामि क्षमाश्रमण ! इत्यादि यावद् नैषेधिक्येति । छन्देनेति श्रुत्वा गुरुवचनमवग्रहं याति ॥५॥ अनुजानीध्वं मे मितावग्रहमनुजानामीति भाषिते गुरुणा । अवग्रहक्षेत्रं प्रविशति प्रमृज्य संदंश निषीदेत् ॥६॥ वामदर्श रजोहरणं प्रमृज्य भूमौ संस्थाप्य । शिरःस्पर्शनेन भविष्यति कार्यमिति ततः प्रथममेव ॥७॥ वामकरगृहीतमुखवत्रिक एकदेशेन वामकर्णात् । आरभ्य ललाटं प्रमृज्य यावद् दक्षिणः कर्णः ||८|| तृतीय प्रकाशः ॥ ४७६ ॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy