SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥२८७॥ १पुढवी साली जवा चैव हिरण्णं पमुभिस्सह । पडिपुण्णं नालमेगस्स इइ विज्जा तवं चरे ॥२॥ कवयोऽप्याहु:-- तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तेः पूरणैरेव खन्यते ॥१॥ तथा- Raver अखंडिअ चि विहवे अच्चुन्नए वि लहिऊण । सेलं पि समारुहिऊण किं व गयणस्स आरूढं ॥ १ ॥ १११ ॥ एतदेवाह सागरो द्वितीयश्चक्रवर्त्ती, न षष्टिसहखसंख्यैः पुत्रैः सन्तुष्टस्तृप्तौऽभवत् । कुचिकर्णो नाम कश्चित् स बहुभिरपि गोधनैर्न तृप्तः । तिलको नाम श्रेष्ठी न धान्यैस्तृप्तः । न वा नन्दनृपतिः कनकराशिभिस्तृप्तः ततोऽसन्तोषहेतुरेव परिग्रहः । सम्प्रदायगम्याश्च सगरादयः । स चायम् आसीत्पुर्यामयोध्यायां जितशत्रुर्महीपतिः । युवराजः सुमित्रोऽभूदुभाववनिमावतुः ॥१॥ जितशत्रोरभूत्सूनुरजितस्वामितीर्थकृत् । सगरचक्रवर्त्ती च सुमित्रस्य महाभुजः ||२|| जितशत्रुसुमित्रौ च व्रतं जगृहतुस्ततः । (१) पृथ्वी शालयो यवा एव हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्य इति विदित्वा तपश्चरेत् ||२|| (२) तृष्णा अखण्डिता एव विभवान् अत्युन्नतान् अपि लब्ध्वा । शैलमपि समारुह्य किं वा गगनस्य आरुढम्|| १ | BY CREOHOROSC द्वितीय प्रकाशः ॥२८७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy