SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥१८८॥ I प्रहारेण कठोरणास्मि पीडितः ||३६|| गृह्णीत बन्धवो यूयं विभज्य मम वेदनाम् । स्यामल्पवेदनो येन पीडित पात पात माम् ||३७|| सलसं खिन्नमनसस्ते च प्रतिबभाषिरे । पीडा कस्यापि केनापि गृहीतुं शक्यते किमु ॥३८॥ सुलसो व्याजहारेदं यद् व्यथामियतीमपि । न मे ग्रहीतुमीशिध्वे तत्कथं नरकव्यथाम् ||३९|| कृत्वा पापं कुटुम्बार्थे घोरां नरकवेदनाम् । एकोऽसुत्र सहिष्येऽहं स्थास्वन्त्यत्रैव बान्धवाः ॥४०॥ हिंसां aa करिष्यामि पैत्रिकीर्माप सर्वथा । पिता भवति यद्यन्धः किमन्धः स्यात्सुतोऽपि हि ॥ ४१ ॥ एवं व्याहरमाणस्य मुलसस्यातिपीडया । प्रतिजागरणायागादभयः श्रेणिकात्मजः || ४२ || परिरभ्य बभाषे तमभयः साधु साधु भोः । सर्वे ते श्रुतमस्माभिः प्रमोदाद्वयमागताः || ४३ || पापात्पैत्र्यादपक्रामन् कर्दमादिव दूरतः । त्वमेकः श्लाध्यसे हन्त पक्षपातो गुणेषु नः ||४४ || सुलसं पेशलैरेवमालापैर्धर्मवत्सलः । अनुमोद्य निजं धाम स जगाम नृपात्मजः ||४५|| स्वाननादृत्य सुलसो गृहीतद्वादशव्रतः । दौर्गत्यभीतोऽस्थाज्जैनधर्मे रोर इवेश्वरे ॥४६॥ कालसौकरिकसूनुरिवैवं यस्त्यजेत् कुलभवामपि हिंसाम् । स्वर्गसम्पददवीयसि तस्य, श्रेयसामविषयो न हि किश्चित् ॥ १४७॥३०॥ अथ हिंसां कुर्वन्नपि दमादिभिः पुण्यमर्जयत्येव पापं च विशोधयेदित्याह - दमो देवगुरूपास्तिर्दानमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्ना परित्यजेत् ॥३१॥ दम इन्द्रियजयः, देवगुरूपास्तिर्देवसेवा गुरुसेवा च दानं पात्रेषु द्रव्यविश्राणनं अध्ययनं धर्मशास्त्रादेः द्वितीय प्रकाशः ગા
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy