SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ योग योग स्वरूपम् शाखम् सङ्कियमक्खियनिक्खित्नपिहियसाहरिअदायगुम्मीसे । अपरिणयलिसछड्डिय एसणदोसा दस हवंति ॥१॥ आधाकर्मकादिशङ्काकलुषितो यदन्नाद्यादत्ते तच्छङ्कितं यं च दोष शङ्कते तमापद्यते ॥१॥ पृथिव्युदकवनस्पतिभिः सचित्तैरचित्तैरपि मध्वादिभिर्गहितैराश्लिष्टं यदनादि तन्म्रक्षितम् ॥२॥ पृथिव्युदकतेजोवायुवनस्पतिषु त्रसेषु च यदनाद्यचित्तमपि स्थापितं तनिक्षिप्तम् ॥३॥ सचित्तेन फलादिना स्थगितं पिहितम् ॥४॥ दानभाजनस्थमयोग्यं सचित्तेषु पृथिव्यादिषु निक्षिप्य तेन भाजनेन ददतः संहृतम् ॥५॥ बालवृद्धपण्डकवेपमानज्वरितान्धमत्तोन्मत्तच्छिन्नकरचरणनिगडितपादुकारूढकण्डकपेषकभर्जककर्तकलोठकवींखकपिञ्ज कदलकव्यालोडकभोजकषइकायविराधका दातृत्वेन प्रतिषिद्धा या च स्त्री वेलामासवती गृहीतबाला बालवत्सा वा एभ्यो अनादि गृहीतुं साधोर्न कल्पते ॥६॥ देयद्रव्यं खण्डादि सचित्तेन धान्यकणादिना मिश्रं ददत उन्मिश्रम् ॥७॥ देयद्रव्यं मिश्रमचित्तत्वेनापरिणमनादपरिणतम् ॥८॥ वसादिना संसष्टेन हस्तेन पात्रण वा ददतोऽनादि लिप्तम् ॥९॥ घतादि च्छईयन् यद्ददाति तत् छर्दितं, छद्यमाने घृतादौ तत्रस्थस्यागन्तुकस्य वा सर्वस्य जन्तोर्मधुबिन्दुदाहरणेन विराधनासम्भवात् ॥१०॥ (१) शङ्कितम्रक्षितनिक्षिप्तपिहितसंहृतदायकोन्मिश्रम् । अपरिणतलिप्तछर्दितं एषणादोपा दश भवन्ति ॥ ॥११॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy