SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥८७॥ BHOOK O महुरं निउणं थोवं कज्जावडियं अगव्वियमतुच्छं । पुव्वि महसंकलियं भणंति जं धम्मसंजुत्तं ॥ १॥ एवंविधं यद्भाषणं सा भाषासमितिः । भाषायां सम्यगितिर्भाषासमितिः । सा च प्रिया अभिमता वाचंयमानां मुनीनाम् । यदाहु: जाय सच्चा न वतव्वा सच्चामोसा य जा मुसा । जा य बुद्धेहिं णाइण्णा ण तं भासेज्ज पण्णवं ॥ १ ॥ इति ॥ ३७॥ एषणासमितिमाह द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ३८ द्वाभ्यामधिका चत्वारिंशत् द्विचत्वारिशद्भिक्षादोषाः उद्गमोत्पादनैषणालक्षणाः तत्रोद्गमदोषा गृहस्थप्रभवाः षोडश यद्यथा ३आहाकम्मुद्देसियपूईकम्मे अ मीसजाए य । ठवणा पाहुडियाए पाओयरकीयपामिच्चे ॥१॥ परिट्टिए अभिडे उन्त्रभिणे मालोहडे इय । अच्छिज्ये अणिसिद्धे अज्झोअरए य सोलसमे ॥२॥ (१) मधुरं निपुणं स्तोकं कार्यापतितमगविंतमतुच्छम् । पूर्वे मतिसङ्कलितं भणन्ति यद्धर्मसंयुक्तम् ॥ (२) या च सत्या न वक्तव्या सत्यामृषा च या मृषा । या च बुद्धैरनाचीर्णा न तां भाषेत प्रज्ञावान् ॥ (३) आधाकमदशिकपूतिकर्म च मिश्रजातं च । स्थापना प्राभृतिका प्रादुष्कारक्रीतप्रामित्यम् ॥ (४) परिवर्तितमम्याहृतमुद्भिन्नं मालापहृतमिति । आच्छेद्यमनिसृष्टं अध्यवपूरकश्च षोडशः ॥ योग स्वरुपम् 114911
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy