SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् iદા १अहिसरिया पाएहि सोणियगंधेण जस्स कीडीओ । खायति उत्तमंग तं दुकरकारयं वंदे॥७३॥ धीरो२ चिलाइपुत्तो मुयङ्गलीयाहिं चालणिव्व कओ । जो तहवि खज्जमाणो पडिवनो उत्तम अटुं ॥७४॥ ३अट्ठाइहिं राइदिएहिं पत्तं चिलाइपुत्तेण । देविंदामरभवणं अच्छरगणसङ्कुलं रम्मम् ॥७६॥ चरित्रैरापन्नः श्वपच इव धिक्कारपदवीम्, चिलातीपुत्रोऽसावधिनरकमासूत्रितगतिः । समालब्यैवं यत्त्रिदिवसदनातिथ्यमगमत्, स एवायं योगः सकलसुखमूल विजयते ॥७६॥॥१३॥ पुनरेव योगमेव स्तौति-- तस्याजननिरेवास्तु नृपशोषिजन्मनः । अविद्धकर्णो यो योग इत्यक्षरशलाकया ॥१४॥ न जननमजननिः "नोऽनिः शापे" ।। (सिद्धहेमसू०) ५।३।१२७॥इत्यनिः । अस्तु भूयात् । ना चासौ पशुश्च नृपशुस्तस्य नृपशोः। पशुप्रायपुरुषस्य मोघजन्मन इति निष्फल जननस्य, यः, किं ? योऽविद्धकर्णः कया अक्षरशलाकया-अक्षराण्येव शलाका कर्णवेधजननी अक्षरशलाका । केनोल्लेखेन यान्यक्षराणि अत एव आह । योग इति योग इत्यक्षरलक्षणशलाकया योऽविद्धकर्णः लोहादिमयशलाकाविद्धकर्णोऽपि । तस्य नृपशोर्वरमजननिर्युक्ता न (१) अधिसृताः पादैः शोणितगन्धेन यस्य हीनाङ्गयः (कीटिकाः) । खादन्ति उत्तमाचं तं दुष्करकारकं वन्दे ॥ (२) धीरश्चिलातीपुत्रः पिपीलिकाभिश्चालनीव कृतः । यस्तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम् ।। (३) साद्विभिः रात्रिदिनैः प्राप्तं चिलातीपुत्रेण । देवेन्द्रामरभवनं अप्सरोगणसड्कुलं रम्यम् ॥ ॥६८॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy