SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ज्ञानमीमांसा । मुपस्पृशतीति निराकृतम् "वाश्रूपता चेद् व्युत्क्रामेत्" इत्यादि लोचनाद्ययक्षे वाक्संस्पर्शायोगात् यतः श्रोत्रग्राह्यां वैखैरीं वाचं न तावन्नयनजसंवेदनमुपस्पृशति तस्यास्तदविषयत्वात् । नापि स्मृति ४९१ विवर्तेतार्थभावेन प्रक्रिया जगतो यतः" -१,२०४० २४० ० ८९-१०४। १ पृ० ४८९ पं० ५। २-ध्यक्ष वा बृ० । ३ वैखर्यादयस्तिस्रो वाचो वाक्यपदीये इत्थं दर्शिताः “वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थमेदायास्त्रय्या वाचः परं पदम् ॥" का० १ श्लो० १४४ पृ० ५५ । तासामेव सूक्ष्माख्यवाग्मेदसहितानां वाचां लक्षणानि प्रमेयकमलमार्तण्डे प्राचीनपयेवर्णिताल स्याद्वादरत्नाकरे वाक्यपदीयटीकायां च तान्येव विस्तरतो व्यावर्णितानि, तत्संवादकप्राचीनपद्यानां व्याख्यापि तत्र स्फुटं कृता । तद्यथा क्रमशः - "स्थानेषु विवृते नायौ कृतपरिमहा वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना ॥ प्राणसिमतिक्रम्य मध्यमा वाक् प्रवर्तते । अविभागा तु पश्यन्ती सर्वतः संहतकमा ॥ स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनी । तया व्याप्तं जगत् सर्वं ततः शब्दात्मकं जगत् ॥ इत्यादि ० १२ २००९ “सा चेयं वाक् त्रैविध्येन व्यवस्थिता वैखरी मध्यमा पश्यन्तीति । तत्र येयं स्थान-करण - प्रयत्नक्रमव्यज्यमाना अकारादिवर्णसमुदायात्मिका वाक् सा वैखरीत्युच्यते । तदुक्तम् स्थानेषु विधृते वायौ कृतवर्णपरिमदा वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना ॥ अस्यार्थः-स्थानेविति तात्वादिस्थानेषु वायो प्राणसंज्ञे, विवृते अभिपातार्थं निरुद्धे सति कृतवर्णपरिप्रति हेतुद्वारेण विशेषणम् ततः ककारादिवर्णरूपस्वीकारात् वैलरी संज्ञा वक्तृभिर्विशिष्टायां खरावस्थायां परूपायां भवा वैखरीति निरुतेः या प्रोक्तृणां संबन्धिनी, यथा तेषां स्थानेषु तस्याध प्राणदृत्तिरेव निवन्धनं तत्रैव निबद्धा सा तन्मयलादिति । या पुनरन्तः सङ्कल्प्यमाना क्रमवती श्रोत्रग्राह्यवर्णरूपाभिव्यक्तिरहिता वाक् सा मध्यमेत्युच्यते । तदुक्तम् - केवलं बुद्धघुपादानात् क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ अस्यार्थः-स्थूलां प्राणवृत्तिं हेतुत्वेन वैखरीवदनपेक्ष्य केवलं बुद्धिरेवोपादानं हेतुर्यस्याः सा प्राणस्थत्वात् क्रमरूपमनुपतति अस्वाथ मनोभूमाययस्थानम्, वैखरी पश्यन्लोमध्ये भावाद् मध्यमा वागिति । या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशा संविद्रूपा वाक् स पश्यन्तीत्युच्यते । तदुक्तम् अविभागा तु पश्यन्ती सर्वतः संहतकमा स्वरूपज्योति रेवान्तः सूक्ष्मा वागनपायिनी ॥ अस्यार्थः पश्यन्ती यस्यां वाच्यवाचकयोर्विभागेनावभासो नास्ति सर्वतथ सजातीयविजातीयापेक्षया संहृतो वाच्यानां वाचकानां च क्रमो देशकालकृतो यत्र क्रमविवर्तशक्तिस्तु विद्यते । स्वरूपज्योतिः खप्रकाशा वेद्यते वेदकभेदातिक्रमात् सूक्ष्मा दुर्लक्ष्या अनपाविनी] काल मेदास्पर्शादिति १७४० ४३ द्वि० ०३-१८। " यस्याः श्रोत्रविषयलेन प्रतिनियतं श्रुतिरूपं सा बेसरी विष्टव्यवर्णसमुचारणप्रसिद्धसाधुभावा असंस्काराच दुन्दुभि-वेणु - वीणादिशब्दरूपा चेत्यपरिमितभेदा । मध्यमा त्वन्तःसन्निवेशिनी परिगृहीतक्रमेव बुद्धिमात्रोपादाना सूक्ष्मा प्राणदृत्त्यनुगता प्रतिसंहृतकमा सयप्यनेदे समाविष्टकम शक्तिः । पश्यन्ती तु सा चलाचलप्रतिबद्धसमाधाना सजिविटयाकारा प्रतिलौनाकारा निराकारा च परिच्छिन्नार्य प्रत्यवभासा संसृष्टार्थप्रत्यय भासा च प्रशान्तसवयंप्रत्यवभासा चेत्यपरिमितमेदा । तत्र व्यावहारिकीषु सर्वासु वागवस्था व्यवस्थितसाध्यसाधुप्रविभागा पुरुषसंस्कारहेतुः परन्तु पश्यन्या रूपमनपभ्रंशम - कीर्ण लोकव्यवहारातीतम् । तस्या एव वाचो व्याकरणेन साधुवज्ञानलभ्येन शब्दपूर्वेग योगेनाधिगम इत्येकेषामागमः । तदुक्तमितिहासे आश्वमेधिके पर्वणि ब्राह्मणगीतासु - ( महाभा० पर्व १४ अनुगीतापर्व २ अ० २२ श्लो० २०-२३ । ) गौरिव प्रचरलेका रखमुत्तमशाखिनी । दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता एतयोरन्तरं पश्य सूक्ष्मयोः सन्दमानयोः । प्राणापानान्तरे निलमेका सर्वस्य तिष्ठति ॥ अन्या लपरिमाणेव विना प्राणेन वर्तते । जायते हि ततः प्राणो वाचमाध्याययन् पुनः ॥ प्राणेनाप्यायिता सैव व्यवहार निबन्धनम् । सर्वस्योच्छ्वासमासाद्य न वाग् वदति कर्हिचित् ॥ घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते । तयोरपि च घोषिण्या निर्घोषैव गरीयसी ॥ इति । ( आवमेधिके पर्वणि वाक्यपदीयटीकायां च पाठान्तरसहितानीमानि पद्यानि वर्तन्ते ) पुनवाद स्थानेषु वि वायीकृतवर्णपरिमहा वैखरी वाक् प्रयोक्तृणां प्रावृत्तिनिरन्धिनी ॥
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy