SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागता दार्शनिकाः पारिभाषिकाच शब्दाः। आध्यात्मिक-रूप ३७७ ईश्वर-निमित्तकारण ११९ 1 उत्पादव्ययध्रौव्यात्मकोपयोग ६१६ आध्यात्मिकशुक्लध्यान ७३५ ईश्वरपरिकल्पनावैयर्यप्रसक्ति ४७६ | उत्पादव्ययस्थिति ६४५ आनन्दरूपात्मखरूप १६० ईश्वरप्रेरित ४७६ उत्पाद-स्थिति-भङ्ग ४१०,४१५ आभिनिबोधिकज्ञान ६२१ ईश्वरबुद्धि १२७ उदयव्ययवती-अर्थमात्रा ३८१ आयुष्ककर्मन् ६१२ ईश्वरसाधक ११७ उदयवतीस्मृति ३४३ आर्तध्यान ७३४ ईश्वरसाधक-प्रमाणाभाव १३३ उपप्लव ५११ (१०) आर्तध्यानोपगत ७४८ ईश्वरसिद्धि ९५,१०५,१२९ उपयोग ४५७ आर्यसत्य ७३३ ईश्वराख्य-कारण १२७ उपयोग-अनाकारता-साकारता ४५८ आर्यसत्यचतुष्टय ४९९ ईश्वराख्य-सर्वज्ञ १३३ उपमान ५७५ (६), ५७६,५७८, आर्ष ७३१ ईश्वरादि ४७९ आलम्बन ५१२ (२) ईश्वरादिप्रेरणा ७१६ उपमानपूर्विका-अर्थापत्ति ५७९ आवरण ३०० ईश्वरादिविकल्प ५०० उपमानलक्षण ५७७ आवरणविनाश ४२३ ईश्वराद्यनुमान ४८६ उपलब्धि २९१,२९३,३६२, आवरणापगम ६७८ ईश्वरानेकत्व प्रसङ्ग १०० उपलब्धिलक्षणप्राप्तखभाव ३२५ आवारक ३५,३८,५१ ईश्वरावगम ९३ उपलब्ध्याख्य ३ उपलम्मे २८७ आवारकख ५१,६०,१६१ ईश्वरावगम-प्रमाणाभाव १२४ आवृति १५३ ईश्वरोपदेष्तृत्व १३२ उपशमकक्षपकगुणस्थानभूमि ७३५ उपशमनवाञ्छा ६११ आस्रव ७३२ (३),७३३,७३६,७३७ | ईहा ५५२,५५३ (४) आस्रवादि-प्रतिपत्ति ७३७ ईहादिक ६२१ उपादानकारण ८८ आहारविरह ६१४ उपादानग्रहण २८२ (१५) आहारव्यवस्थिति ६१३ उपादानल ८८,८९ उन्क्षेपण ६८५ (१), ६८६ (२) उपादान-सहकारिवलक्षणशक्ति ४०१ उत्तमसंहनन ७५३ उपादानादि १०१ इच्छातः ७४१ उत्तरपर्यायोत्पादात्मक-पूर्वपर्यायांवनाश उपादानाद्यधिष्ठान ९६ इतरेतराभाव ५८१ ४२६ उपाधि-तद्वत् २६४ इतरेतराश्रय २,५.३१,३२,४४,४६, उत्पत्ति ४८१ उपाधिविशिष्ट-उपाधिमत् २६५ ५०,५२,५४,७०,११८,१२३, उत्पत्तिविनाशस्थितिस्वभाव ६४४ उपाय विचय ७३४ १२९,१४१,१६४,७३३ उत्पत्तिसत्तासम्बन्ध ६४८ उभय १७९ इदानीन्तनयति ७५० उत्पत्ति-स्थिति-निरोध ४५१ उभयवाक्यप्ररूपक-नयाभाव ४१६ इन्द्रियज्ञान ४९९ उत्पत्तिस्थितिप्रलयात्मक-विचित्र-क्रीडो उभयात्मकवस्तु ४१६,४१७ इन्द्रियवृत्ति १२२ पाय ७१६ इन्द्रियव्यापार ५३९ उत्पत्तौ परतःप्रामाण्य ११ इन्द्रियार्थसन्निकर्ष ५२३ ऊर्ध्वगतिपरिणामखाभाव्य ७३६ उत्पत्तो खतःप्रामाण्य ९ इहजन्ममरणचित्त ८९ ऊह ५९४ (४) उत्पत्त्यभिव्यक्तिपक्ष ३६ इहबुद्धयावसेयसमवाय १५६ ऊहाख्यप्रमाण ७७,३९७ उत्पन्नप्रतीतिप्रामाण्य ७६ उत्पन्नादिकालत्रय ६४५ (३) ऋ ईर्यासमित्यादि ७५५ उत्पाद ६०८,६४१,६४९ ऋजुसूत्र २८५,३१०,३११,३१२,३१४, ईश्वर ३१,६९,९५,९६,९९,१२२, उत्पादविगमध्रौव्य ६२३ ३६६,३७८ १२५,१२६,१२७,१२८,१३१, उत्पाद-विनाश ६२३ ऋजुसूत्रनय ४०७,४३०,४४०,४४८ १३२,४७६,५०६,७१५,७१६, उत्पाद विनाश स्थित्यान्मकल ६४२ ऋजुमूत्रवचन विच्छेद ३४९ उत्पाद विनाशस्थित्यात्मकभाव ६५० ईश्वरकल्पनावैयर्थ्य १२९ उत्पाद-विनाशखभावभाव ४०९ एक आत्मन् ४५३ ईश्वरज्ञान १२५,४७९ उत्पादव्ययध्रौव्य ३२३,३६७,४१२, एककार्यकारिख २५५ ईश्वरज्ञानलासिद्धि ४७९ (१) ४२८,४२९,४५१ एक-क्रिया ४५३ ईश्वरज्ञानादिहेतुक-जगत् १२६ उत्पादव्ययध्रौव्य-लक्षण ९२ | एकज्ञानिन् ६१०
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy