SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ *सन्मतिटीकागता वादिनो वादाश्च । ईश्वरवादिन् ७१६ ईश्वरसिद्धि १०५,१२९ ईश्वरखरूपवाद] ६९-१३३ अमेदवादिन् २७९,२९४ अमेदाद्वैत ६१७ (अभेदैकान्तवाद) ६३७ अमेदैकान्तवादिन् ६३६,६३७ अभ्युपगमवाद ४९,९१,२६०,३०१ अभ्युपगमवादिन् ७०७ अर्थवादिन् ३७७,४६६ अव्यभिचारवादिन् ५४७ अशुद्धद्रव्यास्तिकप्रकृतिव्यवहारमतावल म्बिन् ३८६ असत्कार्यवाद २९७,३०२,७०६(३), अकृतसम्बन्धवादिन् ३८६ अक्रमोपयोगवादिन् ६०८ अक्षणिकवादमत ४२८ अक्षणिकवादिन् २५३ अद्वैत ७४,२७६ अद्वैतपक्ष २८० अद्वैतप्रतिपादक २७३ अद्वैतवाद ४१९ [अद्वैतवाद ] ४२८ अद्वैतवादावतार २९५ अद्वैतवादिन् ३७,२७६ अद्वैतैकान्त ६१६ अनर्थान्तरभूतपरिणामवाद ४२३ अनुमानवादिन् ७२,७३ अनेकधर्मात्मकैकवस्तुवादिन् २६५ अनेकान्त ६४० अनेकान्तपक्ष ४४५ अनेकान्त(वाद) १०७,२६२,४१४, ४४५,६०९,६३८,६३९,७२५, उत्पत्तिवादिन ३५ [उपयोगवाद ] ५९६-६१० एकसम्बन्धानभ्युपगमवादिन् २६४ एकज्ञानिन् ६१० एकखवादिन् ३७१-६१० एकनयवादिन् ७३२ एकलक्षणहेतुवादिन् ७२६ एकात्मवादिन् २७८ एकान्तनित्यवाद ४७४ एकान्तवाद ४४४,५१५,५९२,७१८, असत्कार्यवादिन् २९७,३०१ [असत्यसम्बन्धपदार्थवाद] १८०, १८३ [असत्योपाधिसत्यपदार्थवाद] १८०, १८३ [असद्वाद] ७०५ असमानजातीयगुणानारम्भवादिन् ७०८ असम्बन्धवादिन् २५३ असर्वगतात्मवादिन् १४५ [अस्तित्वादिवादषट्क] ७१८-१९ अस्त्यर्थपदार्थवाद १७९,१८३ अखसंविदितविज्ञानाभ्युपगमवादिन्५६८ [अहेतुवाद ] ६५०,६५१ अहेतुहेतुवाद ६५० आ आगमप्रमाणवादिन् २९५ आगमप्रामाण्यवादिन् ९२ [आत्मपरिमाणवाद ] १३३-१४९ आत्मप्रत्यक्षवादिन् ५२८ एकान्तवादिन् २६२,४१८,४२२,५०९, ५२४,५५२,५९२,७१९,७२५, ७२६,७२७,७३३,७३५,७३९, ७४५,७६१ एकान्तवादिवाक्य ७३७ एकान्तसत्कार्यवाद ७०७ अनेकान्तवादव्याघात ६४३ अनेकान्तवादापत्ति ४७३,७०५ अनेकान्तवादाभ्युपगम ४७१ अनेकान्तवादिन् २६१,४१३,४२४, ४७४,६३७ अन्यापोहवादिन् २६३ अपोह (वाद) १७३,१७४,१८५, २००,२०२ अपोहवादिन् १८१,१९४,१९६ अप्रामाण्यवादिन् ४३ अभाववादिन् ५० अभिजल्पपक्ष १८४ (१) [अभिजल्पपदार्थवाद] १८०,१८४ अभेदपक्ष ६०८ कथात्रय ५६२ कमण्डलुटट्टिकादिलिङ्गधारिन् ७५० कर्मवादिन् ७१४ [कमैककारणवाद] ७१४-१५ कर्मैकान्तवाद ७१५ [कवलाहारवाद] ६१०-६१५ कारकहेतुप्रतिक्षेपवादिन् ७१४ कारणभिन्नं कार्य तत्रासद्वाद ४२४ कारणात्मकपरिणामवाद १२३ [कार्योत्पत्तिवाद] ४२४ कालवादिन् ७११ कालायेकान्तवाद ७१० इन्द्रियार्थसन्निकर्षवादिन् २४४ ईश्वरकृतजगद्वादिन् ६९ ] एतच्चि. * परिशिष्टेऽस्मिन् सर्वेऽप्यङ्काः पृष्टाई सूचयन्ति,( ) एतच्चिह्नान्तर्गता अङ्काटिप्पण्यई सूचयन्ति,[ हान्तर्गताः शब्दाः ग्रन्थाभिप्रायं समीक्ष्य सम्पादकैयोजिताः॥ १०६ सं०प०
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy