SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागतान्यवतरणानि । येऽपि सातिशया दृष्टाः प्रज्ञा-मेधादिभिर्नराः। लिखितं साक्षिणो मुक्तिः प्रमाणं त्रिविधं स्मृतम् । स्तोकस्तोकान्तरलेन न खतीन्द्रियदर्शनात् ॥ पृ. ४५९ (०) ४७५ [ ] पृ. ४९ लिङ्ग-लिनिधियोरेवं पारमर्येण वस्तुनि। येषामप्यनवगतोत्पत्तीनां भावाना रूपमुपलभ्यते तेषां तन्तु- प्रतिबन्धात् तदाभासशून्ययोरप्यबन्धनम् ॥ व्यतिषाजनितं रूपं दृष्ट्वा तद्व्यतिषड्गविमोचनात् तद्विनाशाद् पृ. ३०५ (१) वा विनक्ष्यतीत्यनुमीयते। [ ] पृ. ९४ (६) वक्ता नहि क्रम कश्चित् स्वातन्येण प्रपद्यते । योगिप्रत्यक्ष सम्बन्धग्राहकमाहुः व्याप्तेः सकलाक्षेपेणावगमात् । [श्लो. वा० शब्दनित्य० श्लो० २८८] पृ. ४३५ (७) ] पृ. ७५-७६ वक्ता नहि क्रम कश्चित् स्वातव्येण प्रपद्यते । यो ज्ञानप्रतिभासमन्वयव्यतिरेकावनुकारयति । यथैवास्य परैरुक्तः तथैवेनं विवक्षति ॥ पृ. ५२४ [श्लो० वा० सू० ६ श्लो० २८८ ] पृ. ३९ यो नाम न यदात्मा हि स तस्यापोह्य उच्यते । | वचनं राजकीयं वा लौकिकं नापि विद्यते । न भावोऽभावरूपश्च तदपोहे न वस्तुता ॥ न चाऽपि स्मरणात् पश्चादिन्द्रियस्य प्रवर्तनम् ॥ [तत्त्वसं• का० १०२] पृ. २१४ (१७,१८) [ श्लो० वा. प्रत्यक्ष० श्लो. २३५] पृ. ३१९ (३) यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथाऽपि वा। वण्णपजवेहिं गंधपजवेहिं । [भगवतीसू० शत. १४ उ०४ स भ्रान्तो न तु तेनैव यो नित्यमुपलभ्यते ॥ सू० ५१३ ] पृ. ६३५ (१,२) वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते । [साङ्ख्यका० ५७ ] पृ. ३०९ पृ. ५३९ (२) वय-समणधम्म-संजम-वेयावच्चं च बंभगुत्तीओ। रत्नादिकारणेष्वावल्यादिकार्य सदेव । जाणाइतियं तव-कोहणिग्गहाई चरणमेयं ॥ [सांख्यः] पृ. ४२२ [ओघनि० गा० २] ७५५ (२) रयणप्पभा सिआ सासया सियाऽसासया । वर्णाकृत्यक्षराकारशून्यं गोत्वं हि गीयते। ] पृ. २४३ (२) [जीवाजीवाभि० प्रतिप० ३ उ०१ सू० ७८] पृ. ६३९(१) वर्तमानावभासि सर्व प्रत्यक्षम् ।[ ] पृ. ५९३ रूप-रस-गन्ध स्पर्शाः संख्याः परिमाणानि पृथक्वम् वस्तुवाद् द्विविधस्यात्र सम्भवो दुष्टकारणात् । संयोग-विभागौ परखाऽपरले बुद्धयः सुख-दुःखे इच्छा-द्वेषा [श्लो० वा० सू० २ श्लो० ६४ ] पृ. ८ (७-८) प्रयत्नश्च गुणाः। [वैशेषिकद.१-१-६] पृ.६७२ (५) वस्तुले सत्येष दोषः स्यात् नासिद्ध वस्तु वस्त्वन्तरसिद्धये रूपासंस्काराभावाद् वायावनुपलब्धिः। सामर्थ्यमासादयतीति, मायामात्रे तु नेतरेतराश्रयदोषप्रसङ्गः। [वैशेषिकद० अ० ४-१-७] पृ. १०० नहि मायायाः कथञ्चिदनुपपत्ति.--अनुपपद्यमानार्थव हि माया रूपादिखलक्षणविषयमिन्द्रियज्ञानम् आर्यसत्यचतुष्टयगोचरं | लोके प्रसिद्धा उपपद्यमानार्थले तु यथार्थभावान्न माया । योगिज्ञानम् । । ] पृ. ४९९ पृ. २७७ (२३) २७८(१) रूपभावेऽपि चैकवं कल्पनानिर्मितं यथा। वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः । विभेदोऽपि तथैवेति कुतः पर्यायता ततः॥ पृ. ४३ [तत्त्वसं० का० १०३२] पृ. २०७ (५) वस्तुमेदे प्रसिद्धस्य । [ ] पृ. ४८४ रूवं पुण पासइ अपुढे तु । 'वस्त्रस्य रागः' कुट्ठमादिद्रव्येग संयोग उच्यते, स च अव्या[आवश्यकनि० गा०५] पृ. ५४५ (५) प्यवृत्तिः तत एकत्र रक्त न सर्वत्य रागः न च शरीरादेरेकदे. शावरणे सर्वस्य आवरणं युक्तम् । [ ] पृ. ६६४ लक्षणयुक्त बाधासम्भवे तल्लक्षणमेव दूषितं स्यात् । वस्वमङ्करसिद्धिश्च त प्रामाण्यसमाश्रया ॥ ] पृ. ३७५ (६) [श्लो. वा. सू. ५ अभावप० श्लो. २] पृ. २४ लघवोऽवयवा ह्ये ते निबद्धा न च केनचित् । वस्वसङ्करसिद्धिश्च तत्त्रामण्यसमाश्रिता । वृक्षाद्यभिहतानां तु विश्लेषो लोटवद् भवेत् ॥ पृ. १६५ [श्लो० वा. सू० ६ श्लो० १११] पृ. ३८ । बाक्यार्थ तु पदार्थभ्यः सम्पन्धानुगमाद् ऋते। लब्धात्मनां वकार्येषु प्रवृत्तिः स्वयमेव तु। बुद्धि रुत्पद्यते तस्माद् भिजा सऽप्यक्षवुद्धिवत् ॥ पृ.१० । [लो. घा० शब्दप० श्लो० १०९] पृ. ७३८
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy