SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागतान्यवतरणानि । ५७ प्रत्यक्षम्याभावविषयलविरोधान ततः प्रमाणान्तराभावो- | प्रमाणमविसंवादि। [ ऽवसातुं शक्यः नापि कार्यस्वभावलक्षणादनुमानात् कार्य पृ. ४६५ (६) खभावयोर्विधिसाधकत्वेनाभावसाधने व्यापारानभ्युपगमात् प्रमाणमविसंवादि ज्ञानम् । [ कारणव्यापकानुपलब्ध्योस्तु असन्तासत्तयोपगते प्रमाणान्त. पृ. १४,१५ रेऽभावसाधकत्वेन व्यापार एव न सङ्गच्छते अत्यन्तासतस्तस्य प्रमाणमविसंवादि ज्ञानम् अर्थक्रियास्थितिरविसंवादनम् । कार्यत्वेन व्याप्यत्वेन वा कस्यचिदसिद्धेः । तयोश्च कार्यकारण ] पृ. १५,५१३ (५) व्याप्यव्यापकभावसिद्धावेव व्यापाराद् विरुद्ध विधिरप्यत्रासम्भवी | प्रमाणषटकविज्ञातो यत्रार्थों नान्यथा भवेत् । महानवस्थानलक्षणस्य विरोधस्यात्यन्तासत्यसिद्धेः । अदृष्टं कल्पयत्यन्यं साऽर्थापत्तिरुदाहृता ॥ ] पृ. ५७३ (४) | [ श्लो० वा. अर्थाप० श्लो० १] पृ. ५७८ (१२,१३,१४) प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते। प्रमाणस्य प्रमाणेन न बाधा नाप्यनुग्रहः । सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥ बाधायामप्रमाणसमानर्थक्यमनुग्रहः ॥ [श्लो० वा० अभावप० श्लो० ११] पृ. २२,५८० (३) ] पृ. ४५९ (११,१२) प्रत्यक्षाद्यवतारश्च भावांशो गृह्यते यदा । प्रमाणस्य सतोऽत्रैवान्तर्भावाद् द्वे एव प्रमाणे । व्यापारस्तदनुत्पत्तेरभावांशे जिघृक्षित ॥ ] पृ. ५९. [श्लो० वा० अभावप० श्लो० १७ ] पृ. ५८१ (८,९,१०) | प्रमाणस्यागौणखादनुमानादर्थनिश्चयो दुर्लभः । प्रत्यक्षाऽनुपलम्भसाधनं कार्यकारणभावम् । ] पृ. ७० (२) पृ. ९५ प्रमाणाधीना हि प्रमेयव्यवस्था। पृ. ३८४ (१) प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् । विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता ॥ गेहाचैत्रबहिर्भावसिद्धिर्या विह दर्शिता ॥ [श्लो. वा० उपमान० श्लो, ३८] पृ. ५७६ श्लो० वा. अर्थाप० श्लो०८] पृ. ५७९ प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके । प्रमातृ-प्रमेयाभ्यामर्थान्तरमव्यादेश्याव्यभिचारिव्यवसायाविशिष्टविषयत्वेन नानुमानाप्रमाणता ॥ त्मकज्ञाने कर्त्तव्येऽर्थः सहकारी विद्यते यस्य तद् अर्थवत् [श्लो० वा. उपमान. श्लो० ३९] पृ. ५७६ प्रमाणम् । [ ] पृ० १०९ प्रत्येकसमवेताऽपि जातिरेकैव बुद्धितः । प्रमेया च तुलाप्रामाण्यवत् । [ न्यायद० २,१,१५ ] 'नयुक्तेष्विव वाक्येषु ब्राह्मणादिनिवर्तनम् ॥ पृ. ५२२,५२८ (३) [श्लो० वा. वन० श्लो० ४७ ] पृ. ६९६ प्रयोगनियम एव एकलक्षणो हेतुः । प्रत्येकसमवेतार्थ विषयैवाथ गोमतिः। ] पृ. ७२६ प्रत्येक कृत्स्नरूपलात् प्रत्येकव्यक्तिबुद्धिवत् ॥ प्रसज्यप्रतिषेधस्तु गौरगौन भवत्ययम् । [ श्लो० वा. वन० श्लो० ४६ ] पृ. ६९५ (५) इति विस्पष्ट एवायमन्यापोहोऽवगम्यते॥ प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते । [तत्त्वसं० का० १.१०] पृ. २०२ (१७,१८) न सिध्यत्यप्रमाणखमप्रमाणात् तथैव हि ॥ प्रसिद्धसाधात् साध्यसाधनमुपमानम् । [तत्त्वसं० का० २८६४ ] पृ १८ [न्यायद० १,१,६] पृ. ५७७ (८) प्रमाणतर्कसाधनोपालम्भः-[ न्यायद. १,२,1] पृ. ५६० (२) प्रहाणे नित्यसुखरागस्याप्रतिकूलत्वम् । नास्य नित्यसुखाप्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम् । भावः (नित्य सुखभावः) प्रतिकूल इत्यर्थः । यद्येवं मुक्तस्य [वात्स्या० भा० अ० १ सू० १] पृ. १२०, ५०९ नित्यं सुखं भवति, अथापि न भवति नास्योभयोः पक्षयोर्मोप्रमाण-नयैरधिगमः। [तत्त्वार्थ० अ० १ सू०६। क्षाधिगमाभावः। पृ. ४२० [ वात्स्या० भा० अ० १ आ० १ सूत्र २२] प्रमाणनिबन्धना प्रमेयव्यवस्थितिः।। पृ. १४४,१५४ (७) [ तत्त्वोपप्लव ] पृ. ७३-७४ प्राक शब्दयोजनात् मतिज्ञानमेतत् शेषमनेकप्रमेद (दं ) प्रमाणपञ्चकं यत्र । शब्दयोजनादुपजायमानमविशदं ज्ञानं श्रुतम् । [श्लो० वा. सू० ५ अभाव० श्लो. १] पृ. ४१ ] पृ. ५५३ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते। प्रागगौरिति विज्ञानं गोर्शब्दश्राविणो भवेत् । वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥ येनागोः प्रतिषेवाय प्रवृतो गौरिति ध्वनिः॥ [श्लो० वा० सू० ५ अभावप० श्लो० १] पृ. २३,५८० [भामहालं० परि० ६ श्लो० १९] पृ. १८६ (६,७)
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy