SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागतान्यवतरणानि । निराकारमेव ज्ञानमन्मुिखमुपलभ्यमानं प्रतिनियमेन कथं नो चेटु भ्रान्ति निमित्तेन संयोज्यन गुणान्तरम् । सर्वसाधारणमिति सिद्धः प्रतिकर्मप्रत्ययः। शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥ ] पृ. ४६३ पृ. ५०७ निराकारा नो बुद्धिः।। पृ. ४६२ नोभयमनर्थकम् ।। ] पृ. १५२ (२) निराकारो बोधोऽर्थसहभाव्ये कसामध्यधीनस्तत्रार्थे प्रमाण ।। पक्षधर्मतानिश्चयः प्रत्यक्षतः क्वचित् । निर्गुणा गुणाः। [ ] ६७६ (४) ] पृ. ५१२ (१२) निर्विशेष हि सामान्यं भवेच्छ रा विषाणवत् ॥ पक्षधर्मतानिश्चयः प्रत्यक्षतोऽनुमानतो वा। [श्लो. वा. आकृति० श्लो. १०] पृ. ४०७ ] पृ. ७६ यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ॥ पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः। पृ. ३८२ (२) अविनाभावनियमाद्धेवाभासास्ततोऽपरे ॥ निश्चीयमानानिश्चीयमानयोभैदान्निश्चायकं वाध्यक्षं पररक्षे। ] पृ. ५५६ (२) ] पृ. ३८६ (२,३) पञ्चविशतितत्त्वज्ञो यत्र तत्राश्रमे रतः। निषेधमात्रं नैवेह शाब्दे ज्ञानेऽवभासते । शिखी मुण्डी जटी वाऽपि मुच्यते नात्र संशयः॥ [तत्त्वसं० का० १०१३] पृ. २०३ (१३) ] पृ. २८१ (८) निष्पत्तेरपराधीनमपि कार्य स्खहेतुना । पदमप्यधिकाभावात् स्मारकान्न विशिष्यते । सम्बध्यते कल्पनया किमकार्य कथञ्चन ॥ [श्लो. वा० शब्दप० श्लो. १०७] पृ. ७४२ ] पृ. ६३ पदं वभ्यधिकाभावात् स्मारकान विशिष्यते। निःसामान्यानि सामान्यानि। अथाधिक्यं भवेत् किश्चित् स पदस्य न गोचरः॥ [ ] पृ. २२२ (६), ५६६ [श्लो० वा० शब्दप० श्लो० १०७] पृ. ४३९ (८,९,१०) नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानांनाहः । पदार्थपूर्वकस्तस्माद् वाक्यार्थोऽयमवस्थितः । ] पृ. १९१, २१२ (२०,२१) [श्लो. वा. वाक्याधि० श्ले० ३३६ ] पृ. ७४३ नेदं प्रत्यक्षलक्षणविधानं किन्तु लोकप्रसिद्धप्रत्यक्षानुवादेन | पदार्थानां तु मूलचमिष्टं तद्भावभावतः। प्रत्यक्षस्य धर्म प्रत्यनिमित्तखविधानम् । [श्लो० वा. वाक्यावि० श्लो० १११] पृ. ७४३ [ ] पृ. ५३५ (३) परमाणूत्पादकामिमतं कारणं सद्धर्मोपेतं न भवति, सत्त्वनेष्टोऽसाधारणस्तावद् विशेषो निर्विकल्पनात् । प्रतिपादकप्रमाणाविषयत्वात् , शशशगवत् । तथा च शाबलेयादिरसामान्यप्रसङ्गतः ॥ [ पृ. ६५८ [श्लो० वा. अपो० श्लो०३] पृ. १८७ (१५,१६,१७,१८) परमात्माऽविभागोऽप्यविद्याविप्लुतमानसैः । नेह नानास्ति किञ्चन । सुख-दुःखादिभिर्भागैर्मेदवानिव लक्ष्यते॥ . [बृहदा० उ० अ० ४ ब्रा० ४ मं० १९] पृ. २७३ (७) पृ. ४१४ नैकदेशवाससादृश्येभ्योऽर्थान्तरभावात् । परलोकिनोऽभावात् परलोकाभावः।। [न्यायद० २-1-३८] पृ. ५६३ [ ] पृ. ७३१ (५) नैकरूपा मति गोखे मिथ्या वक्तुं च शक्यते । पराधीनेऽपि चतस्मिन्नानवस्था प्रसज्यते । नात्र कारणदोषोऽस्ति बाधकः प्रत्ययोऽपि वा । प्रमाणाधीनमेतद्धि खतस्तच प्रतिष्टितम् ॥ [श्लो० वा. वन० श्लो० ४९] पृ. ६९६ [तत्त्वसं० का० २८५३] पृ. १८ नैकात्मतां प्रपद्यन्ते न भियन्ते च खण्डशः । परानुग्रहार्थमीश्वरः प्रवर्तते यथा कश्चित् कृतार्थों मुनिरात्मस्खलक्षणात्मका अर्था विकल्पः प्लाते खसौ॥ हिताऽहितप्राप्ति-परिहारार्थासम्भवेऽपि परहितार्थमुपदेशादिक [तत्त्वसं० का० १०४९] पृ. २०९ (१६,१७) करोति, तथा ईश्वरोऽपि आत्मीयामैश्वर्यविभूतिं विख्याप्य नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूढेवम्भूता नयाः । । प्राणिनोऽनुग्रहीष्यन् प्रवर्तत इति अथवा शक्तिखाभाव्यात् यथा [तत्त्वार्थ० १-३३] पृ. ६५५,६५६ ! कालय वसन्तादीनां पर्यायेण अभिव्यक्तौ स्थावर-जगमवि. नैव दानादिचित्तात् स्वर्गः यदि ततो भवेत् तदनन्तरमेवासौ कारोत्पत्तिः स्वभावतः तथैव ईश्वरस्यापि आविर्भावाऽनुग्रह भवेत् अन्यथा मृताच्छिखिनः केकायितं भवेत् तस्मात् ततो संहारशक्तीनां पर्यायेण अभिव्यक्ती प्राणिनामुत्पत्ति-स्थितिधर्मस्तस्माच स्वर्गः। प्रलयहेतुलम् । [ ] पृ. ७१६ (७,८) पृ. ५०५ (७) | परार्थाश्चक्षुरादयः।। पृ. ३०९
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy