SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३८ सन्मतिटीकागतान्यवतरणानि । जातिमेदश्च तेनैव संस्कारो व्यवतिष्ठते।। ज्ञानमप्रतिघं यस्य ऐश्वर्य च जगत्पतेः । अन्यार्थप्रेरितो वायुर्यथाऽन्यं न करोति वः ॥ वैसग्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ [श्लो० वा० सू० ६ श्लो० ८] पृ. ३६ (१) ] पृ. ५९ जातिः पदार्थः । [वाजध्यायनः] पृ. १७९ (१,२) ज्ञानमात्रार्थकरणेऽप्ययोग्यं ब्रह्म चामृतम् । जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते ।। तदयोग्यतयाऽरूपं तद्वा वस्तुषु (2) लक्षणम् ॥ [ ] पृ. १३ (२) पृ. ३८४ (८,९,१०) जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते।। ज्ञानवान् मृग्यते कश्चित् तदुकप्रतिपत्तये। यावत् कारणशुद्धत्वं न प्रमाणान्तराद्गतम् ॥ अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥ [श्लो. वा० सू० २ श्लो. ४९] पृ. ५ पृ. १२८ जारिसयं गुरुलिंगं सीसेण वि तारिसेण होयव्वं । ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् । [धर्मसङ्ग्रहणी गा० ११०८,११११] पृ. ७५० (४) पृ. १८४ (९) जाव अणेगभूयभावभविए भवं । क्षे( अज्ञे )यं कल्पितं कृत्वा तव्यवच्छेदेन ज्ञेयेऽनुमानम् । [भगवतीसूत्र श. १८ उ० १.] पृ. ६२५ [हेतु.] पृ. २२८ (२०,२१) जिज्ञासितविशेषो धर्मी पक्षः। [न्यायबिं० २,८] ५९२ ज्ञो ज्ञेये कथमज्ञः स्याद् असति प्रतिबन्धरि । जिणा बारसरूवा उ थेरा चोद्दसरूविणो। सत्येव दाह्ये नाग्निः क्वचिद् दृष्टो न दाहकः ॥ अजाणं पण्णवीसं तु अओ उडमुवग्गहो ॥ ] पृ. ६३ [ओघनियुक्ति गा० ६७१] [पञ्चव० गा० ७७१] पृ. ७५१ (१,२) णगिणस्स वा वि । [दशवकालिक गा० २७३ ] पृ. ३५१ जीवाजीवाश्रवबन्धसंवरनिर्जरामरक्षास्तत्त्वम् । [तत्त्वार्थसू०१-४] पृ. ६५१ णगिणस्स वा वि मुण्डस्स । [दशवैकालिक गा० २७३ ] पृ. ७४७ जीवानामविद्यासम्बन्धः न परात्मनः असौ सदा प्रबुद्धो णत्थि णएण विहूणं सुत्तं अत्थो य जिणमये किंचि। नित्यप्रकाशो नागन्तुकार्थः अन्यथा मुक्त्यवस्थायामपि नावि आसज उ सोआरं णए णयविसारओ बूआ ॥ द्यानिवृत्तिः । यतोऽस्मिन् दर्शने ब्रह्मैव संसरति मुच्यते च । [आवश्यकनि० उवग्यायनि० गा० ३८] पृ. ७४६ (१) अत्रैकमुक्ती सर्वमुक्तिप्रसङ्ग अभेदात् परमात्मनः, यतस्तस्य णीया लोवमभूया आणीया दो वि बिंदु-दुब्भावा । भेददर्शनेन संसारः अभेददर्शनेन च मुक्तिः अत एकस्यैव अत्थं वहति तं चिय जो चिय सिं पुबनिद्दिटो ॥ परमात्मनः परमस्वास्थ्यमापतितम् तस्मान्न ब्रह्मणः संसारः । ]पृ. ६०६ (२) जीवात्मान एवाऽनाद्यविद्यायोगिनः संसारिणः कथञ्चिद् विद्यो ___णो कप्पइ निग्गंथस्स णिग्गंथीए वा अभिन्ने तालपलंबे दये विमुच्यन्ते तेषां खाभाविकाविद्याकलुषीकृतानां विलक्षण पडिगाहित्तए। [कप्पसू. उ. १ सू०१] पृ. ७५२ (२) प्रत्ययविद्योदये नाविद्यानिवृत्तेरनुपपतिः यतो न तेषु स्वाभाविकी विद्या अविद्यावत् अतस्तया निवृत्तिः खाभाविक्या | | तं सव्वणयविसुद्धं जं चरणगुणहिओ साहू। अप्यविद्यायाः।। पृ. २७८ (२१,२२,२३) | [आवश्यकनि० सामाइअनि० गा० १०२ ] पृ. ७५६ (४) जीवो अणाइणिणो। [धर्मसङ्ग्रहणी गा० ३५] पृ. ७४६ ततश्च वासनाभेदाद् भेदः सद्रूपतापि वा। जुगवं दो णत्थि उवओगा। [आवश्यकनि० गा० ९७९] प्रकल्प्यतेऽप्यपोहानां कल्पनारचितेष्विव ॥ पृ. ४७८ (२) जे एर्ग जाणई। [तत्त्वसं० का० १०८७] पृ. २१५ (१५,१६) [आचा० प्र० श्रु० अध्य० ३ उ० ४ सू० १२२] पृ. ६३ | ततः परं पुनर्वस्तुधमैः । जे जत्तिआ इ हेऊ भवस्स । [श्लो० वा० सू० ४ श्लो० १२० ] पृ. ७४ ] पृ. ७४८ (५) ततो निरपवादलात् तेनैवाद्यं बलीयसा । जे भिक्खू कसिणं वत्थं पडिगाहेइ। | बाध्यते तेन तस्यैव प्रमाणवमपोद्यते ॥ पृ. ७५१ [तत्त्वसं० का० २८७० ] पृ. १९ ज्ञातसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिः। ततोऽपि विकल्पात् तदध्यवसायेन वस्तुन्येव प्रवृत्तेः प्रवृत्ती ] पृ. २० (३,४,५) च प्रत्यक्षेणाभिन्नयोगक्षेमलात् । ज्ञातसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरनुमानम् । पृ. ४६८ (५८) [१-१-५ शाबरभा०] पृ. ५७२ (४) ततो भवत्प्रयुकेऽस्मिन् साधने यावदुच्यते । ज्ञान-चिकीर्षा-प्रयत्नानां समवायः कर्तृता। सर्वत्रोत्पद्यते बुद्धिरिति दूषणता भवेत् ॥ पृ.९८ [श्लो० वा. निरा० श्लो० १७२] पृ. ५६४
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy