SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३२ सन्मतिटीकागतान्यवतरणानि । अभ्यासात् पक्वविज्ञानः कैवल्यं लभते नरः । | अर्थेन घट पसेना नहि मुक्कार्थरूपताम् । केवलं काम्ये निषिद्धे च प्रवृत्तिप्रतिषेधतः ॥ | तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥ [ ] पृ. १५१ (१) पृ. ३१२ (२)५१० अभ्यासात् प्रतिभाहेतुः शब्दः न तु बाह्यार्थप्रत्यायकः"। । अर्थोपयोगेऽपि पुनः स्मार्त शब्दानुयोजनम् । ] पृ. १८२ (४) अक्षधीयद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ अयं चापोहः प्रतिवस्त्वेकः, अनेको वेति वक्तव्यम् । यद्ये ] पृ. ५२५ (१) कस्तदाऽनेकगोद्रव्यसम्बन्धी गोत्वमेवासी भवेत् । अथानेक अवधीनामनिष्पत्तेनियतास्ते न शक्तयः। स्ततः पिण्डवदानन्त्यादाख्यानानुपपत्तेरवाच्य एव स्यात् । सत्त्वे च नियमस्तासां (युक्तः) सावधिको ननु ॥ [न्यायवा० पृ० ३३० पं. १५-१७] पृ. २०१ (५) [तत्त्वसं० का० २] पृ. ३०२ (१) अयमेव भेदो भेदहेतुर्वा, यदुत विरुद्धधर्माध्यासः कारण- 'अवयवी अवयवेषु वर्तते' इति समवायरूपा प्राप्तिरुच्यते । भेदश्व, स चेन्न भेदको विश्वमेकं स्यात् ॥ [ ] पृ. ३ पृ. ६६६ अयमेव हि मेदो भेदे हेतुर्वा विरुद्धधर्माध्यासः कारणभेदश्च । अवयवेषु क्रिया, क्रियातो विभागः, ततः संयोगविनाशः, [ ] पृ. ३२७. ततोऽपि द्रव्यविनाशः। [ ] पृ. १४९ अयमेवेति यो ह्येष भावे भवति निर्णयः। अवश्यं भावनियमः कः परस्यान्यथा परैः । नैष वस्त्वन्तराभावसं वित्त्यनुगमाइते ॥ [श्लो० वा० अभाव० | अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥ श्लो. १५] पृ. ३४९ (२५) ५५८ ]७६ (४,५) पृ. ५५९ (१) अर्थक्रियाधिगतिलक्षणफलविशेषहेतुर्ज्ञानं प्रमाणम् । ! अवश्यं भाविनं नाशं विद्धि सम्प्रत्युपस्थितम् । ] पृ. १५ । अयमेव हि ते कालः पूर्वमासीदनागतः ॥ अर्थजात्यभिधानेऽपि सर्वे जाति विधायिनः।। पृ. ५३९ व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः ॥ अवस्तुलादपोहानां नैव भेदः । [ ] पृ. १९४ [वाक्यप० तृ• का० श्लो० ११] पृ. २२२ (७,८) अवस्तुविषयेऽप्यस्ति चेतोमात्रविनिर्मिता । अर्थवत् प्रमाणम् । [वात्स्या० भा० अ० १ आ० १ सू०१] विचित्रकल्पनाभेदरचितेष्विव वासना ॥ पृ. १०९,१२६,१६१,५४१,५४२,५५० [तत्त्वसं• का० १०८६] पृ. २१५ (१४) अर्थविवक्षां शब्दोऽनुमापयति । अवस्था-देश-कालानाम् । [वाक्यप० प्र० का० श्लो. ३२] ] पृ. १८५ (१) पृ. ७० (५) अथ शब्दोऽर्थवत्त्वेन पक्षः कस्मान कल्प्यते ॥ अवाचकले शब्दानां प्रतिज्ञाहेखोळघातः । [श्लो० वा. शब्दप० ६२] पृ. ५७५ [अ० २ आ. २ सू० ६७ न्यायवा० पृ. ३२७ पं. ६-७] अर्थस्यासनिकृष्टस्य प्रसिद्ध्यर्थं प्रमान्तरम् । पृ. १७५ (१) प्रमाभावमभावाख्यं वर्णयन्ति तथाऽपरे ॥ अविनाभावसम्बन्धस्य ग्रहीतुमशक्यत्वात् । [ ] पृ... [ पृ. ५७९ (५) अविनाभाविता चात्र तदेष परिगृह्यते । अर्थस्यासम्भवेऽभावात् प्रत्यक्षे:पि प्रमाणता । न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥ प्रतिबद्धखभावस्य तद्धेतुत्वे समं द्वयम् ॥ [लोवा. सू. ५ अर्थापत्ति. श्लो३] पृ. ४७ [ ] पृ. १७ (२),७३,५५५ (१,२) अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । अर्थः सहकारी यस्य विशिष्टप्रमिती प्रमातृप्रमेयाभ्यामर्थान्तर ग्राह्यग्राहकसंवित्तिमेदवानिव लक्ष्यते ॥ तदर्थवत् प्रमाणम् । [ ] पृ. ५४१ ] पृ. ४१४ (६) अर्थानर्थविवेचनस्यानुमानायत्तत्वात् [ ] पृ. ४६९. | अविभुनि द्रव्ये समानेन्द्रियप्राह्याणां विशेषगुणानामसम्भवात् । अर्थान्तरनिवृत्त्या कश्चिदेव वस्तुनो भागो गम्यते । ] पृ. ७०८ ] पृ. २१३ अवेतविषयस्मृतिहेतुस्तदनन्तरं धारणा। अर्थान्तरनिवृत्त्याह विशिष्टानिति यत्पुनः। ] पृ. ५५३ (६) प्रोक्तं लक्षणकारेण तत्रार्थोऽयं विवक्षितः ॥ अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्री प्रमा[तत्त्वसं. का. १०६८] पृ. २१२ (२२) णम्। [ ] पृ. ४७१ अर्थापत्तिरपि दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थ- अशक्यसमयो ह्यात्मा नामादीनामनन्यभाक् । ___ कल्पना । [१-१-५ शाबरभा] पृ. ५७८ (११) । तेषामतो न चान्यवं कथञ्चिदुपपद्यते ॥ अर्थाभिधानप्रत्ययास्तुल्यनामधेयाः। [ ] पृ. ४०७ , ] पृ. १८५ (११,१२) [
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy