SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ६०० द्वितीये काण्डे जह पासइ तह पासउ पासइ जो जेण दंसणं तं से । जाणइ अ जेण अरहा तं से णाणं ति घेत्तव्वं ॥२२३॥ -नन्दि• चू० । नन्दि० ल० । धर्मसं० गा० १३५६ । नन्दि० म० । जं केवलाई साई अपज्जवसियाई दो वि भणिआई । तो बिंति केइ जुगवं जाणइ पासइ य सवण्णू ॥२४॥ -नन्दि० चू० । नन्दि० ल. । धर्मसं० गा० १३३८ । नन्दि० म०। इहराऽऽईणिहणत्तं मिच्छाऽऽवरणक्खओ त्ति व जिणस्स । इयरेयरावरणया अहवा णिकारणावरणं ॥२२५॥ -विशेषा० भा० गा० ३१०२ । नन्दि० चू० । नन्दि० ल. । धर्मसं० गा० १३३९ । नन्दि० मः। तह य असव्वण्णुत्तं असव्वदरिसत्तणप्पसंगो य । एगंतरोवओगे जिणस्स दोसा बहुविहीया ॥२२६॥ -नन्दि० चू० । नन्दि० ल० । धर्मसं० गा० १३४० । नन्दि० म० । ठिइकालं जह सेसईसणणाणाणमणुवओगे वि । दिट्ठमवट्ठाणं तह ण होइ किं केवलाणं पि ॥२२७॥ -विशेषा० भा० गा० ३१०१। तुल्ले वि णाणदसणसम्भावे किह णु जुगवमुवओगो । छउमत्थस्साणिट्ठो इट्ठो य जिणस्स दुविहो वि ? ॥२२८॥ सव्वक्खीणावरणो अह मण्णसि केवली ण छउमत्थो । तो जुगवमजुगवं पि य उवओगविसेसणं तेसि ॥२२९॥ -विशेषा० भा० गा० ३१०४ । देसक्खए अजुत्तं जुगवं कसिणोभओवओगित्तं । देसोभओवओगो पुणाइ पडिसिज्झए कीस ? ॥ २३०॥ -विशेषा० भा० गा० ३१०५ । अह णेवं सो घेप्पउ जह छउमत्थस्स तह जिणस्सावि । दोण्हं उवओगागं एगयरो एगसमयम्मि ॥ २३१॥ तो भणइ एव मिच्छा उभयावरणक्खओ त्ति केवलिणो। उवउत्तस्सेगयरे जेणेगयरस्स आवरणं ॥ २३२॥ भण्णइ भिण्णमुहुत्तोवओगकाले वि तो तिणाणस्स । मिच्छा छावट्ठीसागरोवमाई खओवसमो॥ २३३ ॥ -नन्दि० चू० । नन्दि० ल० । धर्मसं. गा० १३४१ । नन्दि० म०। १ "एवं पराभिप्पाए पडिसिद्धे एगंतरोवयोगता सिद्धा। तहविमं भण्णति"-नन्दि० चू०। २ "तत्थ जे ते भणति जुगवं जाणइ पासइ य ते इमं उववत्तिं उवदिसंति"।-नन्दि. चू० । "सांप्रतं युगपदुपयोगवादिमतप्रदर्शनायाह"-नन्दि० ल० । ३ “यस्मात् केवलज्ञानदर्शने साद्यपर्यवसिते द्वे अपि भणिते ततो ब्रुवते केचन सिद्धसेनाचार्यादयः किम् ? युगपदेकस्मिन् काले जानाति पश्यति च कः? सर्वज्ञ इति गाथार्थः"-नन्दि० ल.। ४ "इतरथान्यथा आदिनिधनवं सादिपर्यवसानलं केवलज्ञानदर्शनयोरुत्पत्त्यनन्तरमेव केवलज्ञानोपयोगकाले केवलदर्शनाभावादेव केवलदर्शनोपयोगकालेऽपि केवलज्ञानाभावात् । तथा, मिथ्यावरणक्षय इति वा जिनस्य-न ह्यपनीतावरणौ द्वौ प्रदीपौ क्रमेण प्रकाश्य प्रकाशयत इत्यभिप्रायः । तथा इतरेतरावरणता-खावरणे क्षीणेप्यन्यतमभावे अन्यतमाभावादिति भावना । अथवा निष्कारणावरणमित्यकारणमेव अन्यतरोपयोगकालेऽन्यतरस्यावरणम् तथा च सति सर्वदेव भावाभावप्रसङ्गस्तथा चोक्तम्नित्यं वा सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कलसंभवः ॥ इति गाथार्थः" -नन्दि० ल.। ५ "व्याख्या-तथा च सति असर्वज्ञवं असर्वदर्शिवप्रसङ्गश्च पाक्षिकं वा असर्वज्ञवम्-यदा सर्वज्ञो न तदा सर्वदर्शी दर्शनोपयोगाभावादेव, यदा सर्वदर्शी न तदा सर्वज्ञः ज्ञानोपयोगाभावात् । एवमेकान्तरोपयोगे ह्युपगम्यमाने सति जिनस्य केवलिनः दोषा बहुविधा इति गाथार्थः"-नन्दि० ल.। ६ “एवं परेण बहुधा भणिते आगमवादी उत्तरमिममाह"।-नन्दि० चू०। "एवं परेणोक्ते सत्यागमवाद्याह"-नन्दि० ल.।। ७ “व्याख्या । यदुक्तमितरथादिनिधनत्वमिति । तदसदिति दर्शयति-उपयोगानुपयोगकालापेक्षयैव साद्यपर्यवसितखात् केवलज्ञानदर्शनयोरित्यभिप्रायो न चानर्थमिदम् कथम् ? भण्यते अन्यथा हि भिन्नमुहूर्तोपयोगकाले मत्यादीनां ततस्त्रिज्ञानिनः मिथ्या षट्षष्टिसागरोपमाणि क्षयोपशमः प्रतिपादितश्च सूत्रे न च युगपदेव मत्याधुपयोगः । एवं क्षायिकोपयोगेपि भविष्यति । जीवखाभाव्यादिति गाथाभिप्रायः"-नन्दि० ल.।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy