SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । ४२३ 'दिष्वावल्यादिः क्षीरादिषु दध्यादिर्वा यो यत्र अर्थः ते मण्यादय आवल्यादि कार्यम् क्षीरं वा दध्यादिकैम् तत्र तत्सद्भावात् तस्य तत्परिणामरूपत्वात् । 'समूह सिद्ध:' 'परिणामकृतो वा' इति aureurari लौकिकव्यवहारापेक्षया । परमार्थतस्तु परमाणुसमूहपरिणामात्मकत्वात् सर्व एव समूहकृतः परिणामकृतो वेति न भेदः । [ ( १ ) सांख्याभिमतत्वेनोपन्यस्तस्य सत्कार्यवादस्य निरसनम् ] अयं चाभ्युपगमो मिथ्या । तथाहि - यद्येकान्तेन कारणे कार्यमस्ति तदा कारणस्वरूपवत् कार्यस्वरूपानुत्पत्तिप्रसक्तिः । न हि सदेवोत्पद्यते उत्पत्तेरविरामप्रसङ्गात् । न च कारणव्यापारसाफयम् तैयापार निर्वर्त्यस्य विद्यमानत्वात् । तथाहि कारणव्यापारः किं कार्योत्पादने, आहोस्वित् कार्या भिर्व्यक्तौ, उत तदावरणविनाशे इति पक्षाः । तत्र न तावत् कार्योत्पादने, तस्य सत्त्वे कारकव्यापारवैफल्यात् असत्वे स्वाभ्युपगमविरोधात् । अभिव्यक्तावपि पक्षद्वयेऽप्येतदेव दूषणम् । आवरणवि- १० नाशेऽपि न कारकव्यापारः, सतो विनाशाभावात् असतो भावस्योत्पादवत् । तन्न सत्कार्यवादे कर कव्यापार साफल्यम् । न चान्धकारपिहितघटाद्यनुपलम्भे अन्धकारोपलम्भवत् कार्यावारकोपलम्भः येन प्रतिनियतं किञ्चित् तदावारकं व्यवस्थाप्येत । न च कारणमेव कार्यावारकम् तस्य तदुपकारकत्वेन प्रसिद्धेः न ह्यालोकादि रूपज्ञानोपकारकं तंदावारकत्वेन वकुं शक्यम् । किञ्च, आवारकस्य मूर्त्तत्वे कारणरूपस्य न कार्यस्य तदभ्यन्तरप्रवेशः मूर्त्तस्य मूर्त्तेन प्रतिघातात् अप्रतिघाते च यथा १५ कार्य कारणाभ्यन्तरप्रविष्टत्वात् तेन आवृतमिति नोपलभ्यते तथा कारणस्याप्यनुपलब्धिप्रसङ्गः अप्रतिघातेन तदनुप्रविष्टत्वाविशेषात् । अथ अन्धकारवत् तद्दर्शनप्रतिबन्धकत्वेन तद् आवारकम् ; नवे दर्शनेऽपि तस्य स्पर्शोपलम्भप्रसङ्गः तैस्याप्यभावे तैस्याऽसत्त्वमिति तद् आवारकं तत्स्वरूपविनाशकं प्रसक्तम् । न च पटादेरिव घटादिकं प्रति कारणस्य कार्याssवारकत्वमिति न स्पर्शोपलब्धिः, पटध्वंसे इव मृत्पिण्डध्वंसे तदावृतकार्योपलब्धिप्रसङ्गात् एकाभिव्यञ्जकव्यापारादेव २० सर्वव्यङ्गयोपलब्धिश्च भवेत् एकप्रदीपव्यापारात् तत्सन्निधानव्यवस्थिताने कघटादिवत् । किञ्च, कारणकाले कार्यस्य सत्वे स्वकाल इव कथमें सौ तेनांवियते ? नापि मृत्पिण्डकार्यतया पटादिवत् घटो व्यपदिश्येत, असत्त्वे च नावृतिः अविद्यमानत्वादेव । एकान्तसतः करणविरोधात् असदकरणादिभ्यो न सत्कार्यसिद्धिः । प्रतिक्षिप्तश्च प्रागेव सत्कार्यवाद इति न पुनरुच्यते । ५ [ (२) सांख्यविशेषमतत्वेनोपन्यस्तस्य कारणात्मक परिणामवादस्य निरसनम् ] अनर्थान्तरभूत परिणामवादोऽपि प्रतिक्षिप्त एव । न हि अर्थान्तरपरिणामाभावे परिणाम्येव कारणलक्षणोऽर्थः पूर्वापरयोरेकत्वविरोधात् । न च परिणामाभावे परिणामिनोऽपि भावो युक्तः परिणाम निबन्धनत्वात् परिणामित्वस्य । अभिन्नस्य हि पूर्वापरावस्थाहानोपादानात्मतया एकस्य वृत्तिलक्षणः परिणामो न युक्तियुक्तः । तन्नैकान्ताभेदे कारणमेवानर्थान्तरकार्यरूपतया परिणमत इति स्थितम् । २५ ३० १ “यथाक्रमं योगः " - बृ० ल० मां० दि० । २ " समूहः " - मो० टि० । ३ परिणामः " - मां०] टि० । ४ तस्य परि-प्र० मां० बहिः । ५ " कारणव्यापार " - वृ० ल० मां० टि० । ६ - व्यक्तात वृ० । यथा 'तेऽत्र' 'कोऽत्र ' इत्यादौ अकारलोपे तत्सूचकम् अवग्रहाभिधेयं चिह्नं विधीयते तथा पुरातनप्रतिषु 'व्यक्तौ उत' इत्यस्य संधौ 'व्यक्तावत' इति निष्पन्ने 'वु' इत्यस्य शिरसि ७ इति चिह्नम् उकारसूचकं विहितं लिपिकारैः इति प्रदर्शनार्थमयं पाठो न्यस्तः नैतत् पाठान्तरम् । ७ “ सदसत्व " (त्व) रूपपक्षद्वये मां० टि० । ८ कारणव्या - बृ० ल० भ० हा० विना । ९ "ज्ञानावारकत्वेन" - मां० टि० । १० " कार्यदर्शन" - बृ० ल० मां० टि० । ११ " कारण " - मां० टि० । १२ " कार्यस्य"मां० टि० । १३ तस्य " स्पर्शस्य" - मां० टि० । १४ तस्य " कार्यस्य " - मां० टि० । १५ - शकत्वं प्रवृ० ल० वा० बा० विना । १६ “ कार्यरूप भावः " - बृ० ल० टि० । “कार्यरूपोऽभावः " मां० टि० । १७ तेन " कारणेन"बृ० ल० मां० टि० । १८ - सत्कर-आ० हा० । १९ “ असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ साङ्ख्य सप्ततौ” ( साङ्ख्यका ० ९ ) - भ० मां० दि० । पृ० २८२०१८ । २० पृ० २९६ पं० ८ । २१-क्षण प-मां० आ० हा ० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy