SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे परिणतम् परिणस्यद् वा द्रव्यं तच्छब्दवाच्यं द्रव्यार्थिकमतेन व्यवस्थितं पूर्ववत् । अत एव घटाद्यर्थाभिशः तत्र च अनुपयुक्तो 'द्रव्यम्' इति प्रतिपादितः द्रव्यार्थिकनिक्षेपश्च । द्रव्यमार्गेमे अनेकधा प्रतिपादितम् इह तु युक्तिसंस्पर्शमात्रमेव प्रदर्श्यते तदर्थत्वात् प्रयासस्य । ४०६ [ ४ भावनिक्षेपः ] [ भावं व्याख्याय तत्र पर्यायार्थिकत्वकथनम् ] भवति - विवक्षितवर्त्तमानसमयपर्यायरूपेण उत्पद्यते इति भावः, "विभाषा ग्रहः” [३|१|१४३ सिद्धान्तकौ० अं० २९०५ ] इत्यत्र सूत्रे कैश्चिद् “भवतेश्व" इति णोऽपीष्यते । अथवा भूतिर्भावः वज्र- किरीटी दिधारणवर्त्तमानपर्यायेणेन्द्रादिरूपतया वस्तुनो भवनम् तग्रहणपर्यायेण वा ज्ञानस्य भवनम् । यथा चायं पर्यायार्थिकप्ररूपणा तथा प्रदर्शित एव प्राकू न पुनरुच्यते । एष एव नय१० निक्षेपानुयोग प्रतिपादितः उभयनयप्रविभागः परमार्थः परमं हृदयमागम स्यैतदव्यतिरिक्तविषयत्वात् सर्वनयवादानाम् न हि शास्त्रपरमहृदयनयद्वयव्यतिरिक्तः कश्चिन्नयो विद्यते सामान्यविशेषस्वरूपविषयद्वयव्यतिरिक्तविषयान्तराभावाद् विषयिणोऽप्यपरस्य नयान्तरस्याभाव इति प्राक् प्रतिपादितमिति ॥ ६ ॥ गा० १ " अणुवओगो दव्वं" - अनुयोग० पृ० ३२ द्वि० सू० ३३ । “अनुपयोगो द्रव्यम्"- विशेषा० बृ० वृ० पृ० २५ २९ प्र० पं० १६ । २- मे वाच्यं । अ-भां० मां० । ३ " भवतेश्च इति वक्तव्यम्" - काशिका पृ० १७३३।१।१४३ सूत्रवृत्तौ । “भवतेश्व इति काशिका" - सिद्धान्तकौ० पृ० ४९० सूत्र २९०५वृत्तौ । ४-टादिकरण - वृ० । ५ " भावः " - बृ० ल० मो० टि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy