SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३९३ तथाहि-क्षणमपि स्वरसत एव स्थानोः कल्पान्तरस्थायित्वमपि किं न भवेत् अन्यथा अग्निरिव शैत्ये न क्षणमपि स्वयमस्थानोः स्थायिता युक्तिमती । विनाशहेतुपक्षनिक्षिप्तश्च विकल्पो भावोत्पत्तिहेतावपि समानः । तेस्या(तथा)हि-उत्पत्तिहेतुः स्वभावत एव भावमुत्पित्सुमुत्पादयति, आहोखिदनुत्पित्सुम् ? प्रथमपक्षे विफलता तद्धेतोः। द्वितीयपक्षेऽप्यनुत्पित्सोरुत्पादने वियत्कुसुमादेरप्युत्पादनप्रसङ्गः। वहेतुसन्निधेरेवोत्पित्सोरुत्पादनाभ्युपगमे विनाशहेतुसन्निधानादू विनाशहेतु-५ विनश्वरं विनाशयतीत्यभ्युपगमनीयम् न्यायस्य समानत्वात् स्वयमेवोत्पित्सोस्तत्कृतोपकाराभावात् सम्बन्धाभावतो व्यपदेशाभावतोऽपि(भावोऽपि) समानः एवं च प्रयोजनाभावाद् भावहेतुर्भावं नोत्पादयतीति नाप्यभावं भावयतीति कथं नाकिञ्चित्करत्वम? अभावं भावीकरोति इति चेत् नन्वेवं हेतुर्विनाशहेतुर्भावमभावीकरोतीति तुल्यम् । यदपि 'स्वकारणादुत्पत्तिरात्मलाभो धर्मो यस्योः सा (यस्य स) स्वोत्पत्तिधर्मा तं यदि स्वहेतुर्नोत्पादयति तदा विरुद्धमभिधानं स्यात्' इत्याद्युक्तं तद् विना-१० शहेतावपि तुल्यम् । तथाहि-विनाशकारणाद्विनाश आत्मप्रच्युतिलक्षणो धर्मो यस्य तं यदि विनाशहेतुर्न विनाशयति तदा विरुद्धाभिधानमित्याद्यपि कथ(थं) न समानम् । यदपि 'उत्पत्तः प्रार उत्पत्तिधर्मिणोऽसत्त्वात् किमुत्पत्तिधर्माणमुत्पत्तिहेतुरुत्पादयति, आहोस्विद् अनुत्पत्तिधर्माणम् इत्यादिविकल्पानुपपत्तिः' तदपि विनाशहेतौ समानम्-प्रागभाववत् प्रध्वंसाभावस्यापि भवन्मतेना. भावात् कथं तत्रापि विकल्पोत्पत्तिः? 'येषां च न घटनिवृत्तिः कपालस्वरूपादन्या तेषां कथं न १५ कपालहेतुर्घटध्वंसहेतुर्भवेत् ? अथ कथं कपाललक्षणस्य वस्त्वन्तरस्य प्रादुर्भावे 'घटो विनष्टः' इति व्यपदिश्यते? नैष दोषः, मुद्गरादेर्घटस्यैव कपालभावाद् 'घटो विनष्टः' कथं स एवान्यथा भवतीति चेत् , नन्वसत् कथं भवतीति समानम् । अथ प्राग् घटादिकमसत् सद् भवत्युत्पत्तिसमय इत्यविरुद्धम् । नन्वन्यदा घटः सन् कपालीभवति इत्यविरुद्धमेव । कथं तस्यैव तदन्यत्वमिति चेत् , यथा संवेदनस्यैकय ग्राह्यग्राहकाद्याकारभेदः यथा ह्यरूपेणानेकमेवं(क) भवन्न विरुध्यते इत्यस-२० कृदावेदितम् तेने निवृत्तिः कारणस्य कार्यात्मना परिणतिरेवाभिधीयते तथा च घटप्रच्युतेः कपालस्वरूपत्वे कुतःक्षणिकत्वम् ? अथ भावान्तरं घट-कपालव्यतिरिक्तं घटप्रच्युतिः, नन्वेवमपि तेन सह घटस्य युगपदवस्थानाद्यविरोधात् कथं तत् तत्प्रच्युतिः ? अथ कपालमन्यभावोपलक्षणम् तेन घटाणस्यान्यस्य प्रादुर्भावः पूर्वस्य च प्रध्वंसः सदृशापरापरानुभवश्च दलितपुनरुदितकररुहनिकरादिष्विव 'स एवायम्' इत्येको(का)ऽध्यवसायोदयः। नन्वत्रापि किं स एव पदार्थात्मा प्रतिभाति, २५ आहोस्वित् तत्प्रतिसमयमन्यान्यसंवेदनेऽपि सादृश्यादेकत्वभ्रान्तिरिति नात्र निश्चयो बाधकानुत्पत्तौ दर्शनस्य वितथत्वात् सिद्धः?? ] न च क्षणक्षयव्यवस्थापकमनुमानमेकत्वाध्यवसायि दर्शनस्य बाधकम् अनुमितेरध्यक्षबाधकत्वेन प्रवृत्तेस्तस्यास्तत्पूर्वकत्वात् यतोऽध्यक्षावगतं प्रतिबन्धमाश्रित्य पक्षधर्मता. दर्शनबलादूनुमितिरुदयति अनुमानादविनाभावावगमेऽनवस्थाप्रसक्तेः । न च स्थायितादर्शनमनु मानेन बाधितत्वान्नाध्यक्षतामनुभवतीति वाच्यम्, क्षणक्षयानुमानमध्यक्षेण बाधनादनुमान(नं न)३० भवतीत्यपि पर्यनुयोगस्य तुल्यत्वात् । अतः स्थायितादर्शनं क्षणक्षयग्राहिणा परेणाध्यक्षेण बाधकेनाध्य(नानध्यक्षीकर्तव्यम् क्षणक्षयनिर्भासविरहेण तस्य (?) अन्यथा तेन सह विरोधासिद्धेः । ततः प्रतिक्षणभेदावास्येवाध्यक्षं नित्यताध्यवसायिदर्शनस्य बाधकं नान्यत् । न च प्रतिक्षणविशरारुतावभास्यध्यक्षमनुभूयते, स्थिरस्थूरार्थावभासिनोऽध्यक्षप्रभवस्य संवेदनस्य सर्वदोपलक्षणत्वात् । अथ प्रत्यक्षेऽपि बाधकेऽभ्युपगम्यमाने द्वयोरपि दर्शनयोः परस्परप्रतिहतिद्वारेणानध्यक्षता कस्मान्न भवति३५ येनैकमेवानध्यक्षीभवति, नैतदेवम् ; अतुल्यत्वात् दुर्बलं हि बलवता प्रतिहन्यते रजतदर्शनमिव १ "तथाहि-उत्पादहेतुः खभावतः" इत्यादि-प्रमेयक० पृ० १४६ प्र. पं० ११ । २-प्य भावयती-आ० । ३-स्था सा हा० वि०। ४-था वि-आ० । ५ धर्मोप्यस्य हा०। ६ येषां न च घ-आ० हा. वि.। ७-पादेन्या मा. आ. वि. विना। ८-स्य ग्राहकाद्या-हा० ।-स्य श्रीकाद्या-आ० । ९-रहेतभे-वि० । १०-न न निवृत्तिः भां० मा० ।-न विवृत्तिः हा० । वि० सं० । ११ “युगपदवस्थानाविरोधात् कथं तत् तत्प्रध्वंसः"-प्रमेयक० पृ० १४६ प्र० ५० ५। १२-क्षणस्यान्यप्रा-आ० ।-क्षणान्यस्य प्रा-भां० मां० । १३-परानु-आ०। १४ नत्तत्रापि हा०। नतत्रापि वि० । न त्रापि आ० । १५-कत्वं भ्रा-हा० । १६-नाथप्र-आ०। १७-क्षयि ग्रा-भां० मा०। १८ तत प्र-भां०। तत्र प्र-आ० हा० वि०। १९-भा स्यैवा-हा०। २०-णाध्यक्ष-आ० हा. वि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy