SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । ३५९ च्छेदात् । यदि हि सत्ताबोधपरिच्छेदेन तदा आत्मसत्तादिपरिच्छेदोऽन्यथा सत्तादेः सर्वत्र भावाद् वात्मसत्ता परिच्छेत्तु बोधरूप एवात्मनोऽप्रत्यक्षतेव भवेत् तस्यान्यरूपाभावात् न च बोधकैप व (एव) आत्मा प्रत्ययान्तरेण प्रकाश्यते तस्य प्रकाशरूपत्वात् यो प्रकाशात्मप्रकाशात्मकः स्वरूपेणैव तस्य प्रकाशनात् ?? ] ततो यद्यात्मा प्रकाश्यते तदा स्वसंवेदनरूप एवावगन्तव्यः यथा वा (चा) त्मा अपरप्रकाशाभावात् स्वप्रकाशः नीलादयोऽपि तथैवाभ्युपगन्तव्या स्तेनामप्यपरप्रका- ५ शासंवेदनात् । यदयुक्तम्- 'बुद्धिः परोक्षा' इति, अत्रापि बुद्धेः प्रत्यक्षताप्रसक्तिः । [ ?? तथाहि अर्थाप्रत्यक्षता बुद्धिसत्ता तत् तस्यैवाव्यक्तं स्वरूपम् यदि पदार्थस्वरूपा या प्रत्यक्षतेति सर्वः सर्वदर्शी भवेत् । अथैतद्दोषपरिजिहीर्षायां द्वयादि सामग्र्यन्तर्गतः प्रतिनियत एवार्थः कस्यचिदध्यक्षी भवतीत्युपगम्यते; नन्वेवं सामग्रीवशात् कस्यचिदर्थस्य प्रत्यक्षं स्वरूपमुपजाति (त) मिति स्वसंविदितमेवार्थस्वरूपमायातम् । २० अथ दर्शन सत्तापूर्वस्य प्रत्यक्षता तर्हि परोक्षतया तस्या अप्रतिभासने तदव्यतिरिक्तपदार्थ प्रत्यक्षताया अप्यप्रतिभासनादर्थः प्रत्यक्षो न भवेत् । न च प्रत्यक्षतायमार्थः न तु तस्यां विदितायामिति वक्तव्यम्, तस्या अंवेदने प्रत्यक्षीभूतार्थोऽवेदनात् । यतश्चक्षुरादिसामग्रीतः प्रादुर्भूतार्थप्रत्यक्षताया एव भाति तदार्थः तद्विशिष्टतया प्रत्यक्षीभवन् विदितो भवेत् प्रत्यक्षताऽनवगमात् तत्परिगतो वात्मानवगत इति haatravयक्षः ? यदि हि प्रत्यक्षाकारतया प्रतिभाति तदा प्रत्यक्षोऽर्थः यथा नीलं नीलाकारतया १५ परिच्छिन्नं नीलमिति व्यवस्थाप्यते नान्यथा । न चार्थः प्रत्यक्षतया प्रतीता (प्रतिभा) तीति दर्शनगोचरातिक्रान्तत्वादव्यतिरिक्त विषय संविदोऽप्यप्रकाशनायात मान्यत्यनवशेषस्य जगतः ?? ] न च पूर्वमर्थावभासः पश्चाद् दर्शनान्तरेण बुद्धेरनवस्थाप्रसक्तेः । यदि पुनरैर्थस्य प्रत्यक्षता अपरोक्षा बुद्धिस्तु पैरोक्षा (?) वगमात् तर्हि चक्षुरादिसामग्रीबलादुपजायमानी सैवार्थस्य प्रत्यक्षता प्रकाशमाना प्रतिपुरुषं भेदमासादयन्ती बुद्धिरस्तु तदुदयेऽर्थपरिच्छेदादिव्यवहार परिसमाप्तेर्व्यर्थाऽपरा बुद्धिः नार्थ- २० प्रत्यक्षतानिबन्धनमपरा बुद्धिरभ्युपगन्तव्या तत्र तस्याः सामर्थ्यादर्शनात् यतश्चक्षुरादिसामग्री सद्भावे प्रत्यक्षैतोद (दे) ति तदभावे नोत्पद्यत इति तन्मात्रदृष्टस्य कल्पना सैवार्थस्य प्रत्यक्षता प्रकाशमाना प्रति पुरुषं भेदसंगात् ततो बुद्धिः प्रत्यक्षा अभ्युपगन्तव्या तदभ्युपगमे च तद्यतिरिक्तार्थानामप्रतिभासनान्निरस्तार्थसद्भावात् पक्षता (?) वा बुद्धिरेवास्तु ननु यदि बुद्धेरेव नीलाद्याकारस्तथासति १- ताबोध पापरिच्छेदेत तदा वा० वा० । तावोधे प-आ०। त्तावोध प-भां०म० । २-सत्तास प आ० । ३च्छेदे तु बोधस्यैव ग्राह्यत्वाततो वोधरूप वात्मानो वा० वा० । ४ बोधस्यैव ग्राह्यत्वात् ततो बोधरूप-आ० हा० वि० । ५-रूप चात्मा भ० मां० । रूपं वात्मा वि० । ६ ह्यप्रकाशात्मकः आ० हा ० वि० । ह्यप्रकाशात्मकः सव्यतिरिक्तं स्वप्रशमपेक्षते ननु यः प्रकाशात्मकः स्वरू-वा० वा० । ७ यथात्मा आ० । ८- काशते वा० वा० । ९ - थाह्यर्थाप्रत्यक्षताप्रसक्तिः तथाह्यर्थाप्रत्यक्षता वुद्धिसत्ता आ० हा ० वि० । १०- सत्तो त तस्यैव व्यक्तं वा० बा० । ११ तस्यैव व्यक्तं हा० वि० । तस्यै वक्तव्यं स्वआ० । १२- स्वरूपमव्यक्तता तथा सर्वार्थानां स्वरूपायां प्रत्यक्ष-आ० हा० वि० । स्वरूपमव्यक्तता तथा सर्वार्थानां स्वरूपा यात्प्रत्यक्ष - वा० वा० । १३ - हीर्षायं द्वियादि - वा० बा० । १४ - तीभ्युपग- भ० मां०आ० हा०वि० । १५ नत्वेवं वि० । १६- पमुपजातमुपजातिमिति आ० विना । १७- सत्तात् पू-वा० वा० । १८ - सने वदव्यतिरिक्तपदार्थ प्रत्यक्षताया अप्यप्र-आ० । सने तदव्य क्षताया अप्यप्र-भां०] मां० । १९ न संभ-आ० | २० अस (सं) वे वा० वा० । २१ - र्थावेद - आ० । २२- ताय एव भा-भां० मां० आ० ।-ताय एवा भा-हा० वि० । २३- मातत् त्प-आ० हा० । २४ कथमवसा-वा० बा० । २५-सादध्य-आ० | २६ नील नीला - वा० बा० विना । २७ न वार्थः आ० हा०वि० । २९ - मान्यत्यनवशेषस्य जनगतः आ०।- मान्यनवशेषस्य जगतः हा० वि० । ३१ - रधिस्य आ० । ३२ परोक्षवगमा तर्हि वा० वा० । ३३-ना सेवार्थ भां० ।-ना स्यैवार्थ - मां० वि० । ३४- शमना प्रवा० बा० । शमाना पु-आ० हा० वि० । शमानां पु-भां०म० । ३५-माप्तेव्य - वा० वा० विना । ३६ तस्याः सा-व'० बा० विना । ३७ - क्षतादिति वि० । क्षतादति भ० मां० आ० हा० । ३८-भाव नोत्पद्य इति वा० बा० । ३९-ना सौवा - आ० । ४० - रस्त्यर्थ सद्भावात्पक्षता वा वा० वा० । २८-तिरिक्तं वि-आ० । ३० - रवस्था - वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy