SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २४७ मानादिव्यवहारोच्छेद एव । ने चात्राप्यनवस्था, न हि प्रतिबन्धनिश्चयापेक्षो लिङ्गवदयं गमकः, प्रत्यावद् योग्यतयैव स्वार्थप्रकाशनात् स्वहेतोरेव नियतार्थप्रकाशनयोग्यस्यास्योत्पत्तेः । न च स्वलक्षणदर्शनानन्तरभाविनो विकल्पस्यास्पष्टावभासितया न सामान्यग्राहकत्वम्, उन्मीलितचक्षुषः परोऽवस्थिते समानाकारेऽर्थे स्पष्टतया तस्यावभासनात् । अथ 'सविकल्पाऽविकल्पयोर्यगपद्वत्तेर्विमढस्तयोरैक्यमध्यवस्यति' इति स्पष्टतावभासः, असदेतत् सविकल्पाऽविकल्पयोः किमेकविष- ५ यत्वम्, उतान्यतरेणान्यतरस्य विषयीकरणम्, आहोस्विदपरत्रेतरस्याध्यारोपस्तयोरेकत्वाध्यवसाय इति विकल्पैरनुपपत्तेः । तत्र न तावदेकविषयत्वं तयोः सम्भवति, विकल्प(रूपस्य) पूर्वानन्तरप्रत्ययाग्राह्यतत्समानकालवस्तुविषयत्वात् । अन्यतरस्यान्यतरेण विषयीकरणमपि समानकालभाविनोरपारतच्यादनुपपन्नम् । अविषयीकृतस्यान्यस्यान्यत्राध्यारोपोऽप्यसम्भवी। तदनन्तरभावि ज्ञानं तो विषयीकृत्यापरमन्यत्राध्यारोपयतीत्यपि वक्तुमशक्यम्, तयोविवेकेनोपलम्भप्रसङ्गात् । तथा च१० नाध्यारोपादप्येकत्वाध्यवसायः। किञ्च, यद्यविकल्पक विकल्पेऽध्यारोप्य विकल्पकमविकल्पतयाऽध्यवसीयते तदा समानाकारस्य विकल्पविषयतयाऽभ्युपगतस्य न तत्र तद्रूपतयाऽध्यवसायः स्यात्, विकल्पावभासस्य तद्विषयत्वेन व्यवस्थितस्य विकल्पस्वरूपवदविकल्परूपतयाऽध्यवसितत्वात् । अथ विकल्पमविकल्पेऽध्यारोप्याऽविकल्पो विकल्परूपतयाऽध्यवसीयते तदा सुतरामस्पष्टप्रतिभास एव स्यात्, लघवृत्तेरपि क्रमभाविनोर्विकल्पाऽविकल्पयोन विच्छेदानपलक्षणम वर्णद्वयादिनाऽनेका-१५ न्तात् । विकल्पात्मनोत्पत्तिरेवेन्द्रियजस्यात्मन्यपरसमारोपश्चेत्, नन्वेवं सर्वेन्द्रियजा वुद्धिर्विकल्पकत्वेनासत्या स्यात् । विकल्पस्यापि नाविकल्परूपेणोत्पत्तिरेकत्वाध्यवसायः, विकल्पात्मनो वैशद्याभावात् । युगपट्टत्तेश्चाभेदाध्यवसाये दीर्घशष्कुलीभक्षणादौ रूपादिज्ञानपञ्चकस्यापि सहोत्पत्तेरेकत्वाध्यवसायः किं नाभ्युपगम्येत? भिन्नविषयत्वात् तेषां स नेष्यत इति चेत् तर्हि प्रकृतेऽपि स मा भूत्, क्षण-सन्तानविषयत्वेनाविकल्प-सविकल्पकयोभिन्नविषयत्वात् । न हि विकल्पे निरंशै-२० कक्षणावभासो लक्ष्यते", तल्लक्षणे क्षणक्षयानुमानवैयर्थ्यप्रसक्तेः। क्षणविषयत्वेऽपि वा न तयोरेकविषयत्वम, स्वोपादानविषय-तत्समानसमयक्षणगोचरत्वात् । एकसन्तानसमाश्रयेण द्वयोरप्येकविषयत्वे दर्शन-स्मरणयोरभिन्नसन्तानाधिकरणयोरपि स्यात् । वर्तमानार्थतयाऽप्रवृत्तेन दर्शन-स्मरणयोरेकत्वाध्यवसाय इति चेत्, न; शब्दादिस्वलक्षणेऽध्यक्षगोचरे क्षणक्षयमनुमानान्निश्चिन्वतोऽनुभव-विकल्पयोर्युगपद्भावेऽप्यभेदाध्यवसायाभावात् मरीचिकायां जलभ्रान्तेः विशदाव-२५ भासे च निमित्तं वक्तव्यम्, विकल्पाऽविकल्पयोर्युगपद्भाव निमित्तस्य तत्राभावात् तदोपलब्धिलक्षणप्रातस्यानुपलम्भादू दर्शनस्याभावात् तत्सद्भावे वा न जलाकारं दर्शनम् जलभ्रान्तेरक्षजत्वानभ्युपगमात् । नापि मरीचिकाविषयम् भिन्नाधिकरणतया तयोरेकीकरणासम्भवात्, सम्भवे वा घटानुभवस्य पटस्मरणादावपि प्रसङ्गः। प्रत्यक्षासन्नवृत्तित्वाद वैशद्यभ्रमेऽन्यत्रापि सैवास्तु किं युगपज्ज्ञानोत्पत्तिकल्पनया? प्रकृतिविभ्रमादेवाऽस्य तथाभावे सिद्धं विकल्पात्मकज्ञानस्य वैशद्यम् । न च ३० जलभ्रान्तेरवैशद्यम् , जलभ्रान्त्याधारसमानदेशजलप्रतिभासाविशेषात् । न च युगपत्तिनियोः सिद्धा, सकृद्भावे हि ज्ञानयोर्युगपत्तिः स्यात् । न चैकस्मात् सामग्रीविशेषादर्थेन्द्रियादिलक्षणाद् युगपत् कार्यद्वयस्य विकल्पाऽविकल्पस्योदयो युक्तः, यतः सामग्रीभेदात् कार्यस्य तत्प्रभवस्य भेदो युक्तः; अन्यथा निर्हेतुकः स स्यात् । अथ कार्यव्यतिरेकात् कारणस्य तत्र १-च्छेदः। न वा० बा० । २ न वा-आ०। ३ प्रसङ्गनि-वा० बा०। ४-क्षत्ववद् मां० विना । -क्षत्व वा. बा०। ५-दर्शनान्तर-वि०। ६-या सा-वा० बा०। ७-कारार्थे स्प-मां० ।-कारेास्पवा० बा० ।-कारेस्पृ-हा०। ८-दृत्तेर्निर्मू-वा० बा०। ९-त्ययग्रा-आ० वि० विना। १०-ह्यवत् सवा. बा. हा०। ११-प्यसंभवतीति तद-आ० वि०। १२ ज्ञानतो विष-वि०। १३-ध्यारोप्य विकल्ल्यतया-आ० वि० ।-ध्यारोपविकल्पतया-वा. बा. हा०। १४-नाऽनैका-भां० मां०। १५-त्पत्तिरेकेन्द्रि-भां. मां०। १६-साये वि-भां० मां० वा. बा. विना। १५-ल्पात्मानो वै-आ० वि० ।-ल्पात्मनौ वै-वा. बा. हा०। १८-पादिना ज्ञान-वि०। १९ मा भूत क्षण-आ० वि०। २०-णसत्तान-भां० मां.। २१-तेऽतल्ल-वा० बा०। २२ त्वंष्टोयतः पादान-वा० बा०। २३-त्सदभावे आ० हा. वि. । २४-तदाभा-भां० मां।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy