SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा। २०९ व्यावृत्तयः प्रकल्प्यन्ते तन्निष्टाः (ष्टाः) श्रुतयस्तथा" ॥[ तत्त्वसं० का० १०४३ ] "यथासङ्केतमेवातोऽसङ्कीर्णार्थाभिधायिनः । शब्दा विवेकतो वृत्ताः पर्याया न भवन्ति न (नः)" ॥ [ तत्त्वसं० का० १०४४ ] श्रोत्रज्ञानफलेशब्व्यवच्छेदेन 'अश्रावणं रूपम्' इत्युच्यते, प्रयत्नकारणघटादिपदार्थव्यवच्छेदेन 'विद्युदप्रयत्नजा' इत्यभिधीयते । अन्तरेणापि सामान्यादिकं वस्तुभूतम् व्यावृत्तिकृतमेव शब्दानां ५ भेदेन निवेशनं सिद्धम्, पर्यायत्वप्रसङ्गाभावश्च विभिन्नार्थनिबन्धनव्यावृत्तिनिष्ट(ष्ठ)त्वे श्रुतीनां सिद्धः। __स्यादेतत् मा भूत् पर्यायत्वमेपाम् अर्थभेदस्य कल्पितत्वात् ; सामान्यविशेषवाचित्वव्यवस्था तु विना सामान्य-विशेषाभ्यां कथमेषाम् ? उच्यते "बह्वल्पविषयत्वेन तत्सङ्केतानुसारतः। सामान्य-भेदवाच्यत्वमप्येषां न विरुध्यते" ॥ [ तत्त्वसं० का० १०४५] वृक्षशब्दो हि सर्वेष्वेव धव-खदिर-पलाशादिष्ववृक्षव्यवच्छेदमात्रानुस्यूतं प्रतिविम्बकं जनयति; तेनास्य बहुविषयत्वात् सामान्यं वाच्यमुच्यते, धवादिशब्दस्य तु खदिरादिव्यावृत्तकतिपयपादपाध्यवसायिविकल्पोत्पादकत्वाद् विशेषो वाच्य उच्यते । यदुक्तम्___अपोह्यभेदेन' इत्यादि, तंत्र "ताश्च व्यावृत्तयोऽर्थानां कल्पनाशिल्पिनिर्मिताः । नापोह्याधारभेदेन भिद्यन्ते परमार्थतः" ॥ "तासां हि बाह्यरूपत्वं कल्पितं न तु वास्तवम् । भेदाभेदौ च तत्त्वेन वस्तुन्येव व्यवस्थितौ” ॥ "स्वबीजानेकविश्लिष्टवस्तुसङ्केतशक्तितः। विकल्पास्तु विभिद्यन्ते तद्रूपाध्यवसायिनः" ॥ "नैकामतां प्रपद्यन्ते न भिद्यन्ते च खण्डशः । स्खलक्षणात्मका अर्था विकल्पः प्लवते त्वसौ” ॥ [तत्त्वसं० का० १०४६-१०४७-२०४८-१०४९ ] अस्य सर्वस्याप्ययमभिप्रायः-यदि हि पारमार्थिकोऽपोह्यभेदेनाधारभेदेन वाऽपोहस्य भेदोऽभीष्टः२५ स्यात् तँदैतद् दूषणं स्यात् यावता कल्पनया सजातीयविजातीयपदार्थभेदैरिव व्यावृत्तयो भिन्नाः कैल्प्यन्ते न परमार्थतः; ततः ताश्च कल्पनावशाव्यतिरिक्ता इव वस्तुनो भासन्ते न परमार्थतः । परमार्थतस्तु विकल्पा एव भिद्यन्ते अनादिविकल्पवासनाऽन्यविविक्तवस्तुसङ्केतादेनिमित्ताद् व्यावृत्तवस्त्वध्यवसायिनः न त्वर्थाः । तथाहि-वृक्षत्वादिसामान्यरूपेण नैकात्मतां धवादयः प्रतिपद्यन्ते, नापि क्षणिकाऽनात्मकादिधर्मभेदेन खण्डशो भिद्यन्ते, केवलं विकल्प एव तथा प्लवते; न त्वर्थः । ३० __ १ तन्निद्याः वा० बा०। २-वातेऽ-वा०। ३ वृत्ता प-वा० । वृत्तौ प-आ० कां०। ४ 'भवन्ति नः' इति वि० सं० । ५-लव्यव-आ० हा. वि० । ६ “एवमन्तरेणापि सामान्यादिकम्"-तत्त्वसं० पजि. पृ० ३२७ पं० ८। ७-श्च भिन्ना-भां० मां०। ८ शाखवा० स्याद्वादक. पृ० ४०३ प्र. पं० १ । ९ हि स्वेष्वेव भां० मां०। १०-त्रास्यतं आ० हा० वि०। ११ पृ. १८९ पं० १ तथा २२ । १२ अपोहते भेदेन त्यादि वा० बा। अपोह्यभेदनेत्यादि आ० हा०वि०। १३ तत्र तोश्च आ० वा. वा० । तत्र वोश्च हा० । तत्र वो यैश्च वि० । १४-जान्तेन विशिष्ट-वा. बा० । १५-सायिनी मां० । १६-त्मनां आ० हा० वि०। १७ शास्त्रवा० स्याद्वादक० पृ० ४०३ प्र. पं० ६-९। १८ तदेतद् वा० बा०। १९ “कल्पनया सजातीयविजातीयपदार्थभेदनिबन्धना व्यावृत्तयो भिन्नाः कल्प्यन्ते"-तत्त्वसं० पजि. पृ० ३२८ पं० ५। २०-दार्थाभेदोरव्यावृ-वा० ।-दार्थाभेदैरिव व्यावृ-आ०। २१ कल्पन्ते भां० मां०। २२-मार्थतस्तश्च कल्पना-बा० ।-मार्थतः स्ततः श्च कल्पनाआ०। २३ वृक्षादि-वा० बा० । २४-त्मनां वा० बा० आ० हा० वि० । स० त० २७
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy