SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः। विषयः पृष्ठम् द्वितीयगाथाव्याख्या। १६९-२७० आदिवाक्योपन्याससमीक्षा। १६९-१७३ आदिवाक्योपन्यासस्य वैयर्थ्यप्रदर्शनम् । आदिवाक्योपन्यासस्य सार्थकत्वसमर्थनम् । १७२ शब्दार्थ-तत्संबन्धयोर्मीमांसा । १७३-२७० 'अपोह एव शब्दस्यार्थः' इति बौद्धमतस्य संक्षिप्य स्थापनम् । १७३ 'विधिरेव शब्दस्यार्थः' इति विधिवादिमतस्य संक्षिप्य प्रतिस्थापनम् । विधिवादिमतं सविस्तरं दूषयताम् अपोहवादिनां __ मतस्य निर्देशः। १७४ तत्रसंकेतासंभवसाधनाय स्वलक्षणाद्यर्थभेदेन विकल्पपञ्चकविधानम् । १७४ स्वलक्षणे संकेतासंभवसाधनम् । (पदवाच्यविषयकस्य न्यायसूत्रकारमतस्य भाध्यकार-वार्तिककाराभिप्रायेण विशिष्य निरूपणम् ) १७७ २-४ जाति-तद्योग-तद्वत्सु संकेतासंभवप्रदर्शनम । १७८ (पदवाच्यविषयाणि वात्स्यायन-व्याडि-पाणिनीनां मतानि) १७९ ५ बुद्ध्याकारे समयासंभवसाधनम् । १७९ अस्त्यर्थपदार्थवादिमतम् । समुदायपदार्थवादिमतम् । असत्यसंबन्धपदार्थवादिमतम् । असत्योपाधिसत्यपदार्थवादिमतम् । अभिजल्पपदार्थवादिमतम् । बुद्ध्यारूढाकारपदार्थवादिमतम् । प्रतिभापदार्थवादिमतम् । अस्त्यर्थपदार्थवादिमतनिरसनम् । समुदायपदार्थवादिमतनिरसनम् । असत्यसंबन्ध-असत्योपाधिसत्यपदार्थवादि मतद्वयनिरसनम् । अभिजल्प-बुद्ध्यारूढाकारपदार्थवादिमतद्वयनिरसनम् । प्रतिभापदार्थवादिमत निरसनम् । विवक्षापदार्थवादिमतमुल्लिख्य तन्निरसनम् । वैभाषिकमतं निर्दिश्य तन्निरसनम्।। 'निषेधमात्रमेव अन्यापोहः' इति मत्वा कुमारिलादि कृतानामाक्षेपाणामुपन्यासः ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy