SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः। पृष्ठम् विषयाः टीकाया मङ्गलं प्रयोजनं च । पातनिका। प्रथमा गाथा। प्रामाण्यवाद। स्वतःप्रामाण्यपक्षः। परत प्रामाण्यपक्षः। उत्पत्ती प्रामाण्यस्य स्वतस्त्वसाधनम् । कार्ये प्रामाण्यस्य स्वतस्त्वसाधनम् । निश्चये प्रामाण्यस्य स्वतस्त्वसाधनम् । उत्पत्तौ प्रामाण्यस्य स्वतस्त्वनिरसनम् । कार्ये प्रामाण्यस्य स्वतस्त्वनिरसनम् । निश्चये प्रामाण्यस्य स्वतस्त्वनिरसनम् । प्रेरणाबुद्धेः प्रामाण्याभावः । शातृव्यापारस्यैवाऽसिद्धिः। अभावप्रमाणनिरसनम् । वेदापौरुषेयत्वपरीक्षणम्। शब्दनित्यत्वसाधनम्। शब्दनित्यत्वनिरसनम्। सर्वज्ञवादः। सर्वक्षसत्तानिरसनम् । सर्वज्ञसत्तासाधनम्। ईश्वरस्वरूपवादः। परलोके प्रत्यवस्थानम् । परलोकस्य व्यवस्थापनम् । जगत ईश्वरकृतत्वस्थापनम् । जगत ईश्वरकृतत्वनिराकरणम् । समवायनिरसनम्। ३२ ३३ ५३ ६९-१३३ ९३ १०२ १०६
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy