SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ इत्थमनेन मुनिवरेण गुणवद्वहुमानाद् गुणवैभवः संप्रात: । क्रमेण गुरुगुणामृतपानेन-संयमवल्ली पुष्टीकृता ज्ञान-ध्याने प्रगतीकृता योग्यता विकासीकृता गणिपदपंन्यासपदा-5ऽचार्यपदप्राप्तिपूर्वकं सूरिमंत्र पंचपीठसमाराधनं कृतम् । अनेके साधुगणाः शास्त्राभ्यासनिरताः कृताः । किं बहुना ? यावन्तो लाभा लब्धव्याः ते सर्वे अनेन मुनिवरेण लब्धाः । अयं निर्देशः पूर्वकालीनापेक्षः, वर्तमानकाले त् अयं मुनिवरोऽस्माकं पंचदश-शिष्यगणानां योगक्षेमकारिणः परमवात्सल्यमूर्तयः संयमैकलक्षिण: प्रातःस्मरणीयाः पूज्यपादा आचार्य भगवंतः श्रीमद्विजय जगच्चंद्रसूरीश्वराः । एतद् ग्रंथचतुष्टयं यावच्चन्द्रदिवाकरौ विजयेते तावद् सतां शास्त्राभ्यासकरणे दीपकसमानप्रकाशप्रदायि भवतात् । इति शम् । - गुरुदेव प्रसादेन-ज्ञान-ध्यान संयम प्रगति कामुको पू.आ.श्री भुवनभानुसूरि स्मृतिमंदिरे पंकज जैन संघ, पालडी, अमदावाद भा.व. १० रविपुष्ययोगे विजयाऽभयचंद्रसूरिः २४
SR No.009694
Book TitleKshetra Sparshana Prakaranam
Original Sutra AuthorN/A
AuthorJagatchandravijay
PublisherZZZ Unknown
Publication Year2011
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size891 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy