SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ‘वंदित्तुसूत्र' विवरणम् – श्लो० ६५ ॥ ] [ ४०९ कण्ठ्या । नवरं –‘आलोचना' गुरुभ्यो निजदोषकथनम्, उपचारात् तत्कारणभूता प्रमादक्रियाप्यालोचना, 'पडिक्कमणकाले त्ति' आलोचनानिन्दागर्हाऽवसरे ॥४२॥ एवं प्रतिक्रामको दुष्कृतनिन्दादीन् विधाय विनयमूलधर्माराधनाय कायेनाभ्युत्थितः 'तस्स धम्मस्स केवलीपण्णत्तस्स त्ति' भणित्वा मङ्गलगर्भमिदमाह - "अब्भुट्ठिओ मि आराहणाइ, विरओ विराहणाए अ । तिविहेण पडिक्कंतो, वंदामि जिणे चउव्वीसं " ॥४३॥ 'तस्य' गुरुपार्श्वे प्रतिपन्नस्य 'धर्मस्य' श्रावकधर्मस्य 'केवलिप्रज्ञप्तस्य' 'अभ्युत्थितोऽस्म्याराधनाय' उद्यतोऽहं सम्यक् पालनार्थम्, 'विरतश्च विराधनाया' निवृत्तः खण्डनायाः त्रिविधेनेत्यादि सुगमम् ॥४३॥ एवं भावजिनान्नत्वा सम्यक्त्वशुद्ध्यर्थं त्रिलोकगतस्थापनार्हद्वन्दनार्थमाह – " जावंति चेइयाइं०" ॥४४॥ कण्ठ्या । नवरं – 'इहसंतो त्ति' इहस्थितः ॥४४॥ साम्प्रतं सर्वसाधुवन्दनायाह - " जावंत के वि साहु, " भर० ॥४५॥ ‘यावन्तः केचित् साधवो' जिनस्थविरकल्पिकादिभेदभिन्नाः, उत्कर्षतो नवकोटिसहस्रसङ्ख्या, जघन्यतस्तु *द्विकोटिसहस्रप्रमिताः, भरतैरावतमहाविदेहेषु, चशब्दात् संहरणादिनाऽकर्मभूम्यादिषु च, सर्वेभ्यस्तेभ्यः प्रणतस्त्रि* विधेनेत्यादि सुगमम् ॥४५॥ एवमसौ प्रतिक्रामकः कृतसमस्तचैत्ययतिप्रणतिर्भविष्यत्कालेऽपि शुभभावमाशंसन्नाह ‘“चिरसंचियपावपणासणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गयकहाइ वोलंतु मे दिअहा " ॥४६॥ ‘कण्ठ्या । नवरं –‘कथया' तन्नामोच्चारणतद्गुणोत्कीर्त्तनतच्चरितवर्णनादिकया वचनपद्धत्या, ‘वोलंतु त्ति' व्रजन्तु ||४६ || सम्प्रति मङ्गलपूर्वकं जन्मान्तरेऽपि समाधिबोध्याशंसामाह ** १. चिह्नद्वयमध्यवर्तिपाठः मु० मध्ये [ ] ईदृशे कोष्ठके C. प्रतौ पार्श्वभागे वर्तते ॥ २. °माशंसयन्नाह-इति श्राद्धदिनकृत्ये प० १४२ ॥ ३. पूर्विकां - इति श्राद्धदिनकृत्ये प० १४२ ।। D:\new/d-2.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy