________________
'वंदित्तुसूत्र' विवरणम्-श्लो० ६५॥]
[३९७ पृथगुपादानम् , एतस्य पञ्चविधालीकस्य यद्वचनं -भाषणं तस्य विरतेः, आयरियेत्यादि प्राग्वत् ॥११॥ अस्यातिचारप्रतिक्रमणायाह -
"सहसा रहस्सदारे, मोसुवएसे य कूडलेहे य।
बीअवयस्सइयारे, पडि०" ॥१२॥[ ] तत्र 'सहस त्ति' 'सूचनात् सूत्रम्' इति सहसा -अनालोच्याभ्याख्यानम् -असद्दोषाधिरोपणं चौरोऽयमित्याद्यभिधानं सहसाभ्याख्यानम् १, रहस्येकान्ते मन्त्रयमाणान् वीक्ष्येदं चेदं च राजविरुद्धादिकमेते मन्त्रयन्ते इत्याद्यभ्याख्यानं रहोऽभ्याख्यानम् २, स्वदाराणां विश्रब्धभाषितस्यान्यस्मै कथनं स्वदारामन्त्रभेदः, ततो द्वन्द्वं कृत्वा तस्मिन् ३, अज्ञातमन्त्रौषधाधुपदेशनं मृषोपदेशस्तस्मिन् ४, अन्यमुद्राक्षरबिन्द्वादिना कूटस्यार्थस्य लेखनं कूटलेखस्तस्मिंश्च, शेषं प्राग्वत् ॥१२॥ इदानीं तृतीयव्रतमाह - "तइए अणुव्वयंमि, थूलगपरदव्वहरणविरईओ ।
आयरियमप्पसत्थे, इत्थप्प०" ॥१३॥[ ] 'तृतीये अणुव्रते' स्थूलकं राजनिग्रहादिहेतु: परद्रव्यहरणं तस्य विरतिरित्यादिप्राग्वत् ॥१३॥ अस्यातिचारप्रतिक्रमणायाह - "तेनाहडप्पओगे, तप्पडिरूवे विरुद्धगमणे य ।
कूडतुलकूडमाणे, पडि०" ॥१४॥ स्तेनाः -चौरास्तैराहृतं -देशान्तरादानीतं किञ्चित् कुङ्कमादि तत्समर्घमितिलोभाद्यत्काणत्रयेण गृह्यते तत् स्तेनाहृतम् १ 'पओगि त्ति' सूचनात् तस्करप्रयोगः, तदेव कुर्वन्तीति तस्कराः -चौराः तेषामुद्यतकदानादिना हरणक्रियायां प्रेरणं प्रयोगः २ 'तप्पडिरूव त्ति' तस्य - प्रस्तुतकुङ्कमादेः प्रतिरूपं -सदृशं कुसुम्भादि कृत्रिमकुङ्कमादि वा, तत्प्रक्षेपेण व्यवहारः तत्प्रतिरूपव्यवहार: ३, विरुद्धनृपयो राज्यं विरुद्धराज्यं तत्र ताभ्यामननुज्ञाते वाणिज्यार्थं अतिक्रमणं -गमनं विरुद्धगमनम् ४, कूटतुलाकूटमानं तन्न्यूनाधिकाभ्यां व्यवहरत: ५, यदाह –'उचियं मोत्तूण कलं, दव्वाइकमागयं च उक्करिसं ।निवडियमवि जाणंतो, परस्स संतं न गिण्हिज्जा' ॥१॥[ श्रा.प्र.२६९] एतेषु क्रियमाणेषु यद्बद्धमित्यादि प्राग्वत् ॥१४॥
१. विशुद्ध० इति श्राद्धदिनकृत्ये प० ८७ ॥ २. C.P. तेणा” मु० ॥ ३. इतोऽग्रे C. मूल पाठः [संबोध प्र० श्रा० ७०२९] ।
D:\new/d-2.pm5\3rd proof