SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३५८] [धर्मसंग्रहः-द्वितीयोऽधिकार: सयणेसु समुचिअमिणं, जं ते निअगेहवुड्किज्जेसुं । सम्माणिज्ज सया विहु , करिज्ज हाणीसु वि समीवे ॥२४॥[हि.मा./२९४ ] पितृमातृपत्नीपक्षोद्भवा पुंसां स्वजनाः, वृद्धिकार्याणि पुत्रजन्मादीनि । "सयमवि तेसिं वसणूसवेसु होअव्वमंतिअंमि सया । खीणविहवाण रोगाउराण कायव्वमुद्धरणं ॥२५॥ [ हि.मा./२९५ ] खाइज्ज पिट्ठिमंसं, न तेसि कुज्जा न सुक्ककलहं च।। तदमित्तेहिं मित्तिं, न करिज्ज करिज्ज मित्तेहिं" ॥२६॥ [हि.मा./२९६ ] शुष्ककलहो हास्यादिना । "तयभावे तग्गेहे, न वइज्ज चइज्ज अत्थसंबंधं । गुरुदेवधम्मकज्जेसु , एगचित्तेहिं होअव्वं" ॥२७॥ [हि.मा./२९७ ] न विज्ज त्ति न व्रजेत् । “एमाई सयणोचिअमह धम्मायरिअसमुचिअं भणिमो । भत्तिबहुमाणपुव्वं, तेसि तिसंझं पि पणिवाओ ॥२८॥ [हि.मा./२९८] तइंसिअनीईए, आवस्सयपमुहकिच्चकरणं च । धम्मोवएससवणं तदंतिए सुद्धसद्धाए ॥२९॥ [ हि.मा./२९९ ] आएसं बहुमन्नइ, इमेसि मणसा वि कुणइ नावन्नं । रुंभइ अवन्नवायं, थुइवायं पयडइ सया वि ॥३०॥ [हि.मा./३००] न हवइ छिद्दप्पेही, सुहि व्व अणुअत्तए सुहदुहेसुं। पडिणीअपच्चवायं, सव्वपयत्तेण वारेइ ॥३१॥ [ हि.मा./३०१] सुहि व्व त्ति सुहृदिवानुवर्त्तते । "खलिअंमि चोइओ गुरुजणेण मन्नह तह त्ति सव्वं पि। चोएइ गुरुजणं पि हु , पमायखलिएसु एगंते" ॥३२॥ [हि.मा./३०२] चोएइ त्ति भगवन् ! किमिदमुचितं सच्चरित्रवतां तत्रभवतां भवतामित्यादिना । "कुणइ विणओवयारं, भत्तीए समयसमुचिअं सव्वं ।। गाढं गुणाणुरायं, निम्मायं वहइ हिअयंमि" ॥३३॥ [हि.मा./३०३ ] सव्वं ति सम्मुखागमना-ऽभ्युत्थाना-ऽऽसनदान-संवाहनादि, शुद्धवस्त्र-पात्राऽऽहारादिप्रदानादिकं च । १. मित्तं-मु० | L.P. श्राद्धविधिवृत्तावपि-मित्ति-इति ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy