________________
३५८]
[धर्मसंग्रहः-द्वितीयोऽधिकार: सयणेसु समुचिअमिणं, जं ते निअगेहवुड्किज्जेसुं ।
सम्माणिज्ज सया विहु , करिज्ज हाणीसु वि समीवे ॥२४॥[हि.मा./२९४ ] पितृमातृपत्नीपक्षोद्भवा पुंसां स्वजनाः, वृद्धिकार्याणि पुत्रजन्मादीनि ।
"सयमवि तेसिं वसणूसवेसु होअव्वमंतिअंमि सया । खीणविहवाण रोगाउराण कायव्वमुद्धरणं ॥२५॥ [ हि.मा./२९५ ] खाइज्ज पिट्ठिमंसं, न तेसि कुज्जा न सुक्ककलहं च।।
तदमित्तेहिं मित्तिं, न करिज्ज करिज्ज मित्तेहिं" ॥२६॥ [हि.मा./२९६ ] शुष्ककलहो हास्यादिना ।
"तयभावे तग्गेहे, न वइज्ज चइज्ज अत्थसंबंधं ।
गुरुदेवधम्मकज्जेसु , एगचित्तेहिं होअव्वं" ॥२७॥ [हि.मा./२९७ ] न विज्ज त्ति न व्रजेत् ।
“एमाई सयणोचिअमह धम्मायरिअसमुचिअं भणिमो ।
भत्तिबहुमाणपुव्वं, तेसि तिसंझं पि पणिवाओ ॥२८॥ [हि.मा./२९८] तइंसिअनीईए, आवस्सयपमुहकिच्चकरणं च । धम्मोवएससवणं तदंतिए सुद्धसद्धाए ॥२९॥ [ हि.मा./२९९ ] आएसं बहुमन्नइ, इमेसि मणसा वि कुणइ नावन्नं । रुंभइ अवन्नवायं, थुइवायं पयडइ सया वि ॥३०॥ [हि.मा./३००] न हवइ छिद्दप्पेही, सुहि व्व अणुअत्तए सुहदुहेसुं।
पडिणीअपच्चवायं, सव्वपयत्तेण वारेइ ॥३१॥ [ हि.मा./३०१] सुहि व्व त्ति सुहृदिवानुवर्त्तते ।
"खलिअंमि चोइओ गुरुजणेण मन्नह तह त्ति सव्वं पि।
चोएइ गुरुजणं पि हु , पमायखलिएसु एगंते" ॥३२॥ [हि.मा./३०२] चोएइ त्ति भगवन् ! किमिदमुचितं सच्चरित्रवतां तत्रभवतां भवतामित्यादिना । "कुणइ विणओवयारं, भत्तीए समयसमुचिअं सव्वं ।।
गाढं गुणाणुरायं, निम्मायं वहइ हिअयंमि" ॥३३॥ [हि.मा./३०३ ] सव्वं ति सम्मुखागमना-ऽभ्युत्थाना-ऽऽसनदान-संवाहनादि, शुद्धवस्त्र-पात्राऽऽहारादिप्रदानादिकं च ।
१. मित्तं-मु० | L.P. श्राद्धविधिवृत्तावपि-मित्ति-इति ॥
D:\new/d-2.pm5\3rd proof