________________
३३८]
[धर्मसंग्रहः-द्वितीयोऽधिकार: तैलमलम् १, तिलकुटिश्च २ प्रसिद्धे, पक्वान्नोत्तीर्णं दग्धतैलम् ३, तैलपक्वोषधितरिका ४, लाक्षादिद्रव्यपक्वं तैलम् ५ चेति तैलनिर्विकृतानि ।
"अद्धकओ इक्खुरसो १, गुलवाणिअयं च २ सक्करा ३ खंडा ४ । पायगुडो ५ गुलविगइविगइगयाइं तु पंचेव" ॥१॥[प्र.सा./२३२]
अर्द्धकृतेक्षुरसः १, गुडपानीयम् २, शर्करा ३, खण्डा ४, पाकगुडो येन खञ्जकादि लिप्यते ५ इति पञ्च गुडनिर्विकृतिकानि ।
"एगं एगस्सुवरि १ तिण्होवरि, बीयगं च जं पक्कं । तुप्पेणं तेण चिय २, तइयं गुलहाणियापभिई ३ ॥१॥[प्र.सा./२३३] चउत्थं जलेण सिद्धा, लप्पसिया ४ पंचमं तु पूअलिया ५ । तुप्पडियतावियाए, परिपक्का ६ तीस मिलिएसुं" ॥२॥ [प्र.सा./२३४] प्रक्षिप्तघृतादिके तापके एकेन पूपकेन पूरितेन द्वितीयः पूपकादिः प्रक्षिप्तो निर्विकृतिरेव १, त्रयाणां घाणानामुपरि अप्रक्षिप्तापरघृतं यत्तेनैव घृतेन पक्वं तदपि २, तथा गुडधानाः ३, समुत्तारिते सुकुमारिकादौ पश्चादुद्धरितघृतेन खरण्टितायां तापिकायां जलेन सिद्धा लपनश्री 'लहिगटुं' इति प्रसिद्धम् ४, स्नेहदिग्धतापिकायां परिपक्वः पोततः ५, एतानि पक्वान्ननिर्विकृतिकानि । मिलितानि च त्रिंशद्भवन्तीति ज्ञेयम् ३०।।
अथैतासु च दशसु विकृतिषु मद्य-मांस-मधु-नवनीतलक्षणाश्चतस्रो विकृतयोऽभक्ष्याः, शेषास्तु षट् भक्ष्याः । तत्र भक्ष्यासु विकृतिष्वेकादिविकृतिप्रत्याख्यानं षड्विकृतिप्रत्याख्यानं च निर्विकृतिकसंज्ञं विकृतिप्रत्याख्यानेन संगृहीतम् आकाराः पूर्ववत् । नवरं 'गिहत्थसंसट्टेणं' इति गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनो, दुग्धं च तमतिक्रम्योत्कर्षतश्चत्वार्यङ्गुलानि यावदुपरि वर्त्तते तदा तद् दुग्धमविकृतिः, पञ्चमाङ्गलारम्भे तु विकृतिरेव । अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थसंसृष्टमागमोक्तं । यथा -
"खीरदहिविअडाणं, चत्तारि अ अंगुलाइ संसटुं । फाणिअतिल्लघयाणं, अंगुलमेगं तु संसटुं ॥१॥[प्र.सा./२२२] मुहुपुग्गलरसयाणं, अद्धंगुलयं तु होइ संसटुं। गुलपोग्गलनवणीए, अद्दामलगं तु संसटुं" ॥२॥[प्र.सा./२२३] ति ।
१. चोप्प’ प्र०म० ॥ २. क्कं प्र०मु० ॥ ३. L. संशो० P. । निर्विकृतमे(तिरे)व-मु० C. मू० ॥ ४. तुला-योगशास्त्रटीका प०७२१ ।। ५. गृहस्थसंसृष्टत्वमाग० यो० टी० ॥
D:\new/d-2.pm5\3rd proof