SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ धर्मद्रव्यविषये विवेकः-श्लो० ६२॥] [२९७ क्रियते, तस्याशेषधर्मकार्ये उपभोगागमनात् । धर्मस्थाने प्रतिज्ञातं च द्रव्यं पृथगेव व्ययितव्यम् , न तु स्वयं क्रियमाणभोजनदानादिरूपव्यये क्षेप्यम् , एवं स्फुटमेव धर्मधनोपयोगदोषात् । एवं सति ये यात्रादौ भोजन-शकटसंप्रेषणादिव्ययं सर्वं मानितव्ययमध्ये गणयन्ति, तेषां मूढानां न ज्ञायते का गतिः ? । उद्यापनादावपि प्रौढाडम्बरेण स्वनाम्ना मण्डिते जनबहुश्लाघादि स्यात् , निष्क्रयं तु स्तोकं मुञ्चतीति व्यक्त एव दोषः । तथाऽन्यप्रदत्तधर्मस्थानव्ययितव्यधनव्ययसमये तन्नाम स्फुटं ग्राह्यम् , एवं सामुदायिकस्यापि, अन्यथा पुण्यस्थाने स्तैन्यादिदोषापत्तेः । एवमन्त्यावस्थायां पित्रादिनां यन्मान्यते तत्सावधानत्वे गुर्वादिसङ्घसमक्षमित्थं वाच्यं - यद्भवन्निमित्तमियद्दिनमध्ये इयद्ययिष्यामि, तदनुमोदना भवद्भिः कार्येति । तदपि च सद्यः सर्वज्ञातं व्ययितव्यम्, न त स्वनाम्ना । अमारिद्रव्यं तु देवभोगेऽपि नायाति । इत्येवं सर्वत्र धर्मकार्ये आशातनावारणाय विवेकः कार्यो विवेकिभिरित्यलं प्रसङ्गेन । तथा स्वशक्त्या निजशक्त्यनुसारेण, न तु स्वशक्त्यतिक्रमेण, तथा सति लोकोपहासार्त्तध्यानादिप्रवृत्तेः । उचितानि चैत्यसम्बन्धियोग्यकार्याणि एतच्चैत्यप्रदेशसंमार्जन चैत्यभूमिप्रमार्जनपूजोपकरणसमारचन-प्रतिमापरिकरादिनैर्मल्यापादान-विशिष्टपूजाप्रदीपादिशोभाविर्भावना-ऽक्षतनैवेद्यादिवस्तुस्तोमसत्यापन-चन्दनकेसरधूपघृतादिसंचयन-देवद्रव्योद्ग्राहणिकाकरणोद्यमन-तत्सुस्थानस्थापन-तदायव्ययादिसुव्यक्तलेख्यकविवेचन-कर्मकरस्थापनप्रभृतीनि, तेषां चिन्तनं चिन्ताकरणं अन्वयस्तूक्त एव । अयं भावः -आढ्यस्य द्रव्यपरिजनादिबलसाध्या चिन्ता सुकरा, अनाढ्यस्य तु स्ववपुःकुटुम्बादिसाध्या दुष्करा, ततो यस्य यत्र यथा सामर्थ्यम् , स तत्र तथा विशेषतः प्रवर्त्तते, तत्रापि या चिन्ता स्वल्पसमयसाध्या तां द्वितीयनैषेधिक्या अर्वाग् विधत्ते, शेषां तु पश्चादपि यथायोग्यम् । एतदेव च गार्हस्थ्यसारम् । तथा चाह - "तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं । सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए" ॥१॥[ श्रा.दि./९९ ] इति । जीर्णोद्धारकरणे च महाफलं । यदाह - "अप्पा उद्धरिओ च्चिअ, उद्धरिओ तह य तेहि निअवंसो । अन्ने अ भव्वसत्ता, अणुमोअंता उ जिणभवणं ॥१॥[ श्रा.दि./१०१] १. L.P. | चिन्तनं चिन्ताकरणं विशेषतो गृहिधर्म इति योग: करणं अन्वय०-मु० C. ॥ D:\new/d-2.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy