SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १८६] [धर्मसंग्रहः-द्वितीयोऽधिकारः "गणिमं जाईफलफोफलाई, धरिमं तु कुंकुमगुडाई। मेज्जं चोपडलोणाइ, रयणवत्थाइ परिच्छेज्जं" ॥१॥ [सं.प्र.श्रा./५३ ] धान्यं चतुर्विंशतिधा, व्रताधिकार एवोक्तं सप्तदशधापि । यतः - “साली १ जव २ वीहि ३ कुद्दव ४, रालय ५ तिल ६ मुग्ग ७ मास ८ चवल ९चिणा १०। तुवरि ११ मसूर १२ कुलत्था १३, गोहुम १४ निप्फाव १५ अयसि १६ सिणा १७" ॥१॥ धनं च धान्यं चेति समाहारः, अत्राग्रे च समाहारनिर्देशात् परिग्रहस्य पञ्चधात्वेनातिचारपञ्चकं सुयोजं भवति १।। क्षेत्रं-सस्योत्पत्तिभूमिः, तत् त्रिविधं -सेतुकेतूभयात्मकभेदात् । तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते १, केतुक्षेत्रमाकाशोदकपातनिष्पाद्यसस्यम् २, उभयमुभयजलनिष्पाद्यसस्यम् ३। वास्तु-गृहादि ग्रामनगरादि च । तत्र गृहादि त्रेधा-खातं भूमिगृहादि १ उच्छ्रितं प्रासादादि २ खातोच्छ्रितं भूमिगृहोपरिगृहादिसन्निवेशः ३। क्षेत्रं च वास्तु चेति समाहारद्वन्द्वः २। ___ तथा रूप्यं-रजतं, घटितमघटितं चानेकप्रकारम् , एवं सुवर्णमपि, रूप्यं च स्वर्ण चेति समाहार: ३। गावश्च मनुष्याश्चेति गोमनुष्यं तदादि यस्येति समासः, गवादि मनुष्यादि चेत्यर्थः, तत्र गवादि-गो-महिष-मेषा-ऽवि-करभ-सरभ-हस्त्यश्वादि, मनुष्यादि-पुत्र-कलत्रदास-दासी-कर्मकर-शुक-सारिकादि ४। ___ तथा कुप्यं-रूप्यसुवर्णव्यतिरिक्तं कांस्य-लोह-ताम्र-सीसक-त्रपु-मृद्भाण्ड-त्वचिसारविकारोदङ्कि-काष्ठ-मञ्चक-मञ्चिका-मसूरक-रथ-शकट-हलादिगृहोपस्कररूपमिति ५। "यच्चात्र क्षेत्रादिपरिग्रहस्य नवविधत्वेन नवसङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यात्वमुक्तम् , तत्सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात् । शिष्यहितत्वेन च प्रायः सर्वत्र १. ई-मु० । ई-c. | ई-इति योगशास्त्रवृत्तौ प० ५३५, प्रवचनसारोद्धारवृत्तौ प० २०१ ॥ २. सणा-मु० ॥ ३. तुला-धर्मबिन्दुवृत्तिः प० ४०, पञ्चाशकवृत्तिः प० १६, तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७।२४, प० ११०, योगशास्त्रवृत्तिः प० ५३६, प्रवचनसारोद्धारवृत्तिः प० २०० ॥ ४. रासभ-इति योगशास्त्र [प० ५३६] प्रवचनसारोद्धार [प० २०१] वृत्त्योः ॥ ५. रोदङ्किकाकाष्ठ इति योगशास्त्रवृत्तौ प० ५३५ । रोदन्ति(दङ्कि?) काकाष्ठ-तत्त्वार्थवृत्तिः सिद्धसेनीया । 'उदकोऽनुदके ३।३।१२३....घृतोदकश्चर्ममयं भाण्डम्' इति सिद्धान्तकौमुद्याम्" ॥ इति योगशास्त्रे टिप्पणे ११, प० ५३५ ॥ ६. नवविधसङ्ख्या मु० C. | P.L. धर्मबिन्दुवृत्तावपि-नवसङ्ख्या इति ।। D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy