________________
२२ अभक्ष्यस्वरूपम् - श्लो० ३२-३४ ॥ ]
"गुरुमोह - कलह-निद्दा- परिभव - उवहास - रोसमयहेऊ ।
मज्जं दुग्गइमूलं, हिरि-सिरि-मइ - धम्मनासकरं" ॥१॥ [ सं.प्र.श्रा./७३ ] तथा-“रसोद्भवाश्च भूयांसो, भवन्ति किल जन्तवः ।
'कृतम् ।
तस्मान्मद्यं न पातव्यं, हिंसापातकभीरुणा ॥२॥ [ यो.शा.वृ. ३ / १७] दत्तं न दत्तमात्तं च, नात्तं कृतं च नो मृषोद्यराज्यादिव हा, स्वैरं वदति मद्यपः ॥३॥ [ यो.शा.वृ.३/१७] गृहे बहिर्वा मार्गे वा, परद्रव्याणि मूढधीः । वधबन्धादिनिर्भीको, गृह्णात्याच्छिद्य मद्यपः ॥४॥ [ यो.शा.वृ. ३ / १७ ] बालिकां युवतिं वृद्धां, ब्राह्मणीं श्वपचीमपि । भुङ्क्ते परस्त्रियं सद्यो, मद्योन्मादकदर्थितः ॥५॥ [ यो.शा.वृ.३/१७] विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा ।
मद्यात् प्रलीयते सर्वं, तृण्या वह्निकणादपि ॥ ६॥ [ यो.शा.वृ.३/१७] श्रूयते किल शाम्बेन, मद्यादन्धकविष्णुना ।
हतं वृष्णिकुलं सर्वं, प्लोषिता च पुरी पितुः " ॥७॥ [ यो.शा./आं.२५३ ] १ मासं त्रेधा-जलचर-स्थलचर- खेचरजन्तूद्भवभेदाच्चर्म-रुधिर-मांसभेदाद्वा, तद्भक्षणमपि महापापमूलत्वाद्वर्ज्यम् । यदाहुः
"पंचिदिअवहभूअं, मंसं दुग्गंधमसुइबीभच्छं ।
—
रक्खपरितुलिअभक्खगमामयजणयं कुगइमूलं ॥१॥ [ सं.प्र.श्रा.व्र./७४]
आमासु अ पक्कासु अ, विपच्चमाणासु मंसपेसीसुं ।
सययं चिअ उववाओ, भणिओ अ निगोअजीवाणं" ॥२॥ [ सं . प्र.श्री.व्र. / ७५ ] योगशास्त्रेऽपि -
—
44
[ १२७
'सद्यःसंमूच्छितानन्तजन्तुसन्तानदूषितम् ।
नरकाध्वनि पाथेयं, कोऽश्नीयात् पिशितं सुधीः ?" ॥३॥ [ यो.शा.३/३३] “सद्यो जन्तुविशसनकाल एव 'संमूच्छिता' उत्पन्ना ‘अनन्ता' निगोदरूपा ये जन्तवस्तेषां ‘संतान:' पुनः पुनर्भवनं तेन दूषितमिति" तद्वृत्तिः [ प. ४४५ ]
मांसभक्षकस्य च घातकत्वमेव । यतः -
D:\new/d-1.pm5\3rd proof
१. निंदा' मु० ॥ २. L. P. | हरि मु० C. ॥ ३. मद्यादन्धकवृष्णिना- मु० । L.P.C. । योगशास्त्रवृत्तावपि-मद्यादन्धम्भविष्णुना - इति ॥। ४. तुला - श्राद्धप्रतिक्रमणवृत्तिः गा० २० प० ११५ ॥ ५. रक्खपरिच्चलिअ - इति सम्बोधप्रकरणे पाठः ॥