________________
६७ सम्यक्त्वभेदा:-श्लो० २२॥]
[७७ भूसण त्ति- “जिणसासणे कुसलया १, पभावणा २ तित्थसेवणा ३ थिरया ४ ।
भत्ती अ५ गुणा सम्मत्तदीवया उत्तमा पंच" ॥१०॥[प्र.सा./९३५ ] लक्खणपंचविहसंजुत्त ति लक्षणान्युक्तान्येवात्र गाथापि -
"संवेगो चिअ १ उवसम २, निव्वेओ ३ तह य होइ अणुकंपा ४ ।
अत्थिक्कं चिअ एए, सम्मत्ते लक्खणा पंच" ॥११॥ [प्र.सा./९३६ ] छव्विहजयण त्ति "नो अन्नतित्थिए अन्नतिथिदेवे य तह सदेवाइं, गहिए कुतित्थिएहि, वंदामि १ नवा नमसामि २ ॥१२॥
[प्र.सा./९३७] नेव अणालत्तो आलवेमि ३, नो संलवेमि ४ तह तेसिं, देमिन असणाईअं५,पासेमि नगंधपुप्फाई ६"॥१३॥
[प्र.सा./९३८] छआगारं ति "रायाभिओगोअ१गणाभिओगो२,बलाभिओगो ३असुराभिओगो ४। कंतारवित्ती ५ गुरुनिग्गहो अ६, छछिंडिआउजिणसासणंमि" ॥१४॥
[प्र.सा./९३९] छब्भावणभाविअं ति -
"मूलं १ दारं २ पइट्ठाणं ३, आहारो ४ भायणं ५ निही ६ ।
दुछक्कस्साविधम्मस्स, संमत्तं परिकित्तिअं" ॥१५॥[प्र.सा./९४०] छट्ठाणं ति- “अत्थि अ१णिच्चो २ कुणई ३, कयंच वेएइ ४ अत्थिणिव्वाणं५।
अत्थिअमुक्खोवाओ६,छस्सम्मत्तस्सठाणाई"॥१६॥[प्र.सा./९४१] अर्थतासां विषमपदार्थो यथा -परमार्था जीवादयस्तेषां संस्तवः परिचयः १, सुमुनितपरमार्था यतिजना आचार्यादयः, तेषां सेवनम् २, व्यापन्नदर्शना निह्नवादयः ३, कुदर्शनाः शाक्यादयः ४, तेषां वजनं त्यागः 'सम्मत्तसद्दहणा' इति सम्यक्त्वं श्रद्धीयतेऽस्तीतिप्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानम् । न चाङ्गारमईकादेरपि परमार्थसंस्तवादिसम्भवाद् व्यभिचारिता शङ्कया, तात्त्विकानामेतेषां इहाधिकृतत्वात् , तस्य च तथाविधानामेषामसम्भवादिति । इह प्राकृतत्वाल्लिङ्गमतन्त्रमिति स्त्रीत्वम् १ । मूलद्वारगाथायां च चतुःश्रद्धानादिशब्दानां चतुर्विधं श्रद्धानं चतुःश्रद्धानम् ।
१. भत्तीपूआवन्न(स्स)जणणं मु० ॥ २. तह य स L.C. || ३. पासेमि L.P.C. । पेसेमि-मु० प्रवचनसारोद्धारे च ॥ ४. तुला-प्रवचनसारोद्धारवृत्तिः खण्ड २ । प० १६८तः ।।
D:\new/d-1.pm5\3rd proof